बुधवासरः

सप्ताहस्य चतुर्थः दिवसः बुधवासरः । सौम्यवासरः इति अस्य नामान्तरम् । मङ्गलगुरुवासरयोः मध्ये अयं वासरः आगच्छति । बुधग्रहस्य नाम्नि एषः वासरः निश्चितः ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

महाकाव्यम्सङ्गीतम्संस्कृतम्रसःहेन्री बेक्वेरलसूरा अल-फतिहाश्पीठम्दृष्ट्वा तु पाण्डवानीकं...अभिज्ञानशाकुन्तलम्१७३०लेखाअविनाशि तु तद्विद्धि...नलःनलचम्पूःबीभत्सरसःपाणिनिःजनकःसर्पगन्धःमदर् तेरेसाअलवर१६ अगस्तसमन्वितसार्वत्रिकसमयःआन्ध्रप्रदेशराज्यम्महाभाष्यम्सागरःजैनतीर्थङ्कराःवा१२३८पी टी उषास्वामी विवेकानन्दःशब्दः९९१पी वी नरसिंह राव्नवम्बर ११4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः१८९५१६७७१८१४नरेन्द्र सिंह नेगीनास्ति बुद्धिरयुक्तस्य...अण्टीग्वानेताजी सुभाषचन्द्र बोस२३ जनवरीऐसाक् न्यूटन्समय रैना२०१५प्रत्ययःधान्यानिरत्नावलीसितम्बर १३फाल्गुनमासःअन्तर्जालम्विद्यासलमान खानमेजर ध्यानचन्द२६ सितम्बर७१९क्इस्रेलनादिर-शाहःतन्वीभगवद्गीतासिलवासा१७४६देवीशतकम्इङ्गुदवृक्षःक्षेमेन्द्रःअक्षरमालापाराशरस्मृतिःअलङ्कारशास्त्रम्रामःx9hqn🡆 More