बधिरता

श्रोतुम् असमर्थता बधिरता इति कथ्यते । बधिराः श्रोतुम् श्रोत्रोपकारकयन्त्राणि धरन्ति।

Hearing loss
Classification and external resources
बधिरता
The international symbol of deafness or hard of hearing
ICD-10 H90–H91
ICD-9 389
MedlinePlus 003044
eMedicine article/994159
MeSH D034381

बाह्यानुबन्धः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

करीना कपूर४ फरवरीपरित्राणाय साधूनां...महाकाव्यम्सर्पःहर्षवर्धनःसितम्बर ५नलःशल्यक्रियाअन्तर्जालम्विलियम वर्ड्सवर्थ४६६सऊदी अरबफरवरी १६शाम्भवीज्यायसी चेत्कर्मणस्ते...शिरोवेदनाजार्ज २७५२इण्डोनेशियाबुद्धजयन्तीकोमोप्प्रकरणम् (रूपकम्)१८६२प्रलम्बकूर्दनम्व्लाडिमिर लेनिन१९०८जनकःपर्वताःकेन्द्रीय अफ्रीका गणराज्यम्संस्कृतविकिपीडियायास्कःशर्करामार्जालःगुरु नानक देवमैथुनम्बेलं गुहा१०७१सितम्बर १३बलिचक्रवर्तीकालिदासविश्वामित्रःमलयाळम्माघमासःश्रीहर्षःवाकदलीफलम्१२१९देवनागरीअन्ताराष्ट्रीयमहिलादिनम्आङ्ग्लभाषाभाषाविज्ञानम्डेनमार्कहर्षचरितम्इतालवी भाषादेहलीभरुचमण्डलम्भारतीयसंस्कृतिःअप्रैल १८निरुक्तम्भगवद्गीताजून ७जार्जिया (देशः)अर्थशास्त्रम् (ग्रन्थः)कळसएनरामः🡆 More