गन्धद्रव्याणि

यानि वस्तूनि आहारस्य सज्जीकरणावसरे तेषाम् आहाराणां गन्धस्य रुचेः च वर्धनार्थं योज्यन्ते तानि गन्धद्रव्याणि इति उच्यन्ते । तानि च -

गन्धद्रव्याणि
गन्धद्रव्याणि

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

मार्टिन राइलमार्च १४सञ्जयःन हि कश्चित्क्षणमपि...शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (योगसूत्रम्)१७५८अथर्ववेदःपारदः१९०२भ्मृच्छकटिकम्क्रीडारामपाणिवादः२८ मार्चविशाखायज्ञःमामुपेत्य पुनर्जन्म...हल्द्वानीसिलवासामीमांसादर्शनम्सिडनी५८७हठयोगःसोमनाथः२७ अक्तूबरमरीचिका (शाकम्)वेणीसंहारम्वैराग्यम् (योगदर्शनम्)लाला लाजपत रायपेस्कारा१६५४संयुक्ताधिराज्यम्विद्युदणुःनैनं छिन्दन्ति शस्त्राणि...१५९५जेक् रिपब्लिक्वि के गोकाकप्राथमिकनेपालीभाषायाः कथाहिन्दीनियतं कुरु कर्म त्वं...अक्षिअश्वघोषःअर्थशास्त्रम् (शास्त्रम्)जनवरी ५साहित्यदर्पणःचलच्चित्रम्भारतम्हिन्दूधर्मःप्राचीनरसतन्त्रम्१३ मार्चईश्वरःअयोध्याकाण्डम्पुंसवनसंस्कारःभक्तिःव्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)सितम्बर११८३जार्ज ३विश्ववारासामवेदः१६४४जे साई दीपकसङ्गीतम्ज्योतिराव गोविन्दराव फुलेभास्कराचार्यःन्यायामृतम्🡆 More