पक्षिणः

पक्षः अस्य अस्ति इति पक्षी। साधारणतया खगार्थे रूढः अयम् शब्द:अस्थिमत्सु पक्षिणां काचित् श्रेणि: वर्तते। ते उष्णरक्तजीविन: सन्ति। ते अण्डजाः। तेषां शरीरं पक्षैः संवृद्धं भवति। तेषाम् अस्थीनि जर्जराणि सन्ति। ते द्विपदाः सन्ति। अद्य नवसहस्रपक्षिजातयः पृथिव्यां जीवन्ति। केचन पक्षिणः मांसं खादन्ति अन्ये फलानि शलाटून् झषान् वा भक्षयन्ति। विश्वेSस्मिन् डिण्डिमपक्षी लघुतमः अस्ति। तेषां रूक्षः चञ्चुः अस्ति। ते विभिन्नवर्णीया: भवन्ति। कोकिलादयः पक्षिणः मधुरम् गायन्ति । ते नीडेषु वसन्ति।

  1. उलूकः
  2. उष्ट्रपक्षी
  3. कपोतः
  4. काकः
  5. कादम्बः
  6. काष्ठकूटः/दार्वाघाटः
  7. कुक्कुटी
  8. कोकिलः
  9. गरुडः
  10. गृध्र्
  11. चक्रवाकः
  12. चक्रवाकः
  13. चटकः
  14. जतुका
  15. तित्तिरिः
  16. बकः
  17. वर्तकः
  18. शुकः
  19. श्येनः
  20. सारिका

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

टोपेकाविष्णुःकर्णाटकसङ्गीतम्अक्षय कुमारआश्रमव्यवस्थामास्कोनगरम्इङ्ग्लेण्ड्३ अक्तूबरहोशियारपुरम्१९०७५३०आदिशङ्कराचार्यःशिक्षा१४ नवम्बरअलङ्काराःलक्ष्मीबाईसंयुक्तराज्यानिलाला लाजपत रायप्११४५शिक्षाशास्त्रस्य इतिहासःसरदार वल्लभभाई पटेलदशरथःकर्मेन्द्रियाणि संयम्य...मान्ट्पेलियर्, वर्मान्ट्ब्रह्मचर्याश्रमः१८५०इष्टान्भोगान् हि वो देवा...भारतीयदार्शनिकाःऐडॉल्फ् हिटलर्धर्मशास्त्रम्कफःफरवरी ३आयुर्वेदःमहाभाष्यम्नार्थ डेकोटाजावा३६४४४श्रीधर भास्कर वर्णेकरचीनदेशःरोनाल्द रेगनपुरुषोत्तमयोगःक्रिकेट्-शब्दावलीआश्लेषा१४४८डे माय्नेयास्कःकथावस्तुभगवद्गीताकालिदासस्य उपमाप्रसक्तिःसर्पण-शीलः१७८८प्राणायामःजैनधर्मःभारतसर्वकारःव उ चिदम्बरम् पिळ्ळैसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्रामायणम्पाटलीपुत्रम्🡆 More