अक्षरमाला

अक्षरमाला
वर्णाः
स्वराः व्यञ्जनानि
स्थानविभाग ह्रस्व दीर्घाः हलन्ताः
कण्ठः क् ख् ग् घ् ङ् ह्
तालु च् छ् ज् झ् ञ् य् श्
मूर्धा ट् ठ् ड् ढ् ण् र् ष्
दन्ताः त् थ् द् ध् न् ल् स्
ओष्ठौ प् फ् ब् भ् म् व्
कण्ठतालु
कण्ठोष्ठम्

🔥 Trending searches on Wiki संस्कृतम्:

सङ्कल्पप्रभवान्कामान्...पुरुषोत्तमयोगः१५ मईवलसाडमण्डलम्३ अक्तूबरघ्भारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामःमाधवीअभिनेताढाका१४३१संस्कृतभारत्याः कार्यपद्धतिःनैनं छिन्दन्ति शस्त्राणि...चीनदेशःईशावास्योपनिषत्फरवरी ३ईरानकलियुगम्इतिहासःआङ्ग्लभाषाचार्वाकदर्शनम्१००अन्ताराष्ट्रियः व्यापारःसितम्बर १७नार्थ डेकोटासिद्धराज जयसिंहमुम्बईकैटरीना कैफ२५ जुलाईसंयुक्ताधिराज्यम्१००६कर्मसंन्यासयोगःआयुर्वेदःइष्टान्भोगान् हि वो देवा...ऐडॉल्फ् हिटलर्विकिमीडियाविद्युदणुःक्रिकेट्-शब्दावलीकिरातार्जुनीयम्१३८७१८२८समन्वितसार्वत्रिकसमयःमैथुनम्चलच्चित्रम्कुचःवेदःजैनधर्मःउपमालङ्कारःमालविकाग्निमित्रम्मत्त (तालः)नासतो विद्यते भावो...प्राणायामःमोहम्मद रफीअग्रिजेन्तोइलेनॉइस्१५०७कुवलाश्वःदेशबन्धश्चित्तस्य धारणासीताफलम्विष्णुःलवणम्बास्केट्बाल्-क्रीडाप्लावनम्विश्वकोशःभारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बेभारतस्य इतिहासःभारतीयदर्शनशास्त्रम्१२ जुलाई🡆 More