मधुकर्कटीफलम्

एतत् मधुकर्कटीफलम् अपि सस्यजन्यः आहारपदार्थः । एषा मधुकर्कटी आङ्ग्लभाषायां Carica papaya इति उच्यते । कदली इव मधुकर्कटी अपि शलाटुदशायां शाकत्वेन उपयुज्यते । किन्तु सा एव यदा पक्वा भवति तदा तु फलायते । मधुकर्कटीसस्यं क्रान्तिवलयभूमौ प्रायः सर्वत्र वर्धते । भारते तु सर्वत्र दृश्यते एतत् । मधुकर्कट्यां बहवः औषधीयगुणाः सन्ति । यदा सस्यछेदः क्रियते तदा एतस्मात् सस्यात् श्वेतः द्रवविशेषः निर्गच्छति । फलदशायाम् एषः द्रवविशेषांशः सान्द्ररुपेण सङ्गृहीतः भवति ।

मधुकर्कटीफलम्
वृक्षे दृस्यमानानि पक्वानि अपक्वानि च मधुकर्कटीफलानि
मधुकर्कटीफलम्
मधुकर्कटीवृक्षः, पुष्पं, कर्तितं फलं, बीजं चापि
मधुकर्कटीफलम्
मधुकर्कटीम् उपयुज्य निर्मितं फलरसायनम्
मधुकर्कटीफलम्
मधुकर्कटीसस्यम्

आयुर्वेदस्य अनुसारम् अस्य मधुकर्कटीफलस्य स्वभावः

    १. मधुकर्कटीफले पपेननामकः अंशः यथा, तथा ’ए’जीवसत्त्वम् अपि आधिक्येन भवति ।
    २. मधुकर्कटी वर्धमानानां बालानां कृते उत्तमः आहारः एषः ।
    ३. पक्वतादशायां मधुकर्कटी जीवसत्त्वस्य आकरः भवति ।
    ४. पक्वायाः मधुकर्कटयाः खादनेन भवन्ति बहवो लाभाः । मधुकर्कटी मलबद्धतां यथा तथा अतिसारमपि निवारयति ।
    ५. एषा मधुकर्कटी क्षुधावर्धिका अपि ।
    ६. अल्पाहारस्य अर्धघण्टातः पूर्वं यदि प्रतिदिनं मधुकर्कटी सेव्येत, तर्हि रक्तचापपीडा निगृहीता भवेत् निश्चयेन ।

Tags:

आहारःभारतम्शाकम्

🔥 Trending searches on Wiki संस्कृतम्:

उत्तमः पुरुषस्त्वन्यः...जिबूटीडा जे जे चिनाय२ अगस्तनक्षत्रम्निर्वचनप्रक्रियाउशीनरःअनानसफलरसःअक्तूबर ११मोलिब्डेनमशिवः२८ जनवरीबुद्धचरितम्साईकोम् मीराबाई चानुःअशोक गहलोतमीराबाईगङ्गानदीफलितज्योतिषम्गयानालातिनीभाषासबाधधावनम्प्रतिज्ञायौगन्धरायणम्विद्युत्सेनापतिःयोगस्थः कुरु कर्माणि...माहेश्वरसूत्राणिअव्ययम्तेलङ्गाणाराज्यम्हिन्द-यूरोपीयभाषाःदूरदर्शनम्आहारःमाइक्रोसाफ्ट्ब्राह्मीलिपिःकुष्ठरोगःमधु सप्रेनमीबियायोगी आदित्यनाथःपुराणम्काजल् अगरवाल्समावर्तनसंस्कारःउपसर्गाःमोहम्मद रफीअगस्तशुक्लरास्याबिभीतकीवृक्षःकुमारदासःआख्यानसाहित्यम्१८७६थ्यालियमभारतीयभूसेनाकर्णाटकचिशिनौ१८४१सिङ्गापुरम्मन्दारिनभाषाविष्णुपुराणम्चम्पादेशः१९०३व्याकरणम्ध्यानाभाव-अतिसक्रियता-विकारःभारतीयवायुसेनाशल्यचिकित्सागद्यकाव्यम्बाणभट्टःमम्मटःअध्यापकःस्वामी दयानन्दसरस्वतीअमितशाहजार्जिया (देशः)१२४५बेट्मिन्टन्-क्रीडाविष्णुः🡆 More