पि.वि सिन्धुः

पुर्सला वेङ्कटसिन्धुः (जननम्- ५ जुलै १९९५) ब्याड्मिण्टन् क्रीडालुः। २००९ तमे वर्षे अन्ताराष्ट्रीयक्रीडाः आरब्धवती। २०१७ तमे वर्षे क्रीडालूनां आवल्यां द्वितीयस्थानं प्रापत्। अनेकासु स्पर्धासु पदकानि च प्राप्तवती।२०१६ तमे ओलम्पिक् स्पर्धायां रजतपदकं, २०१९ तमे विश्वब्याड्मिन्टन्क्रीडायां स्वर्णपदकं च प्राप्तवती।

पि.वि सिन्धुः
पि.वि सिन्धुः
Personal information
Birth name पुसर्ला वेङ्कटसिन्धुः
Born १९९५ मे ५
हैदराबाद्
Height 1.79 मी
Weight 60 के.जि
Country पि.वि सिन्धुः भारतम्
Years active २०११ तः
Handedness दक्षिणः
Coach पुल्लेल गोपीचन्द्
महिला एकलम्
Highest Ranking २ (७ एप्रिल् २०१७ )
Current Ranking ५ (२० आगस्ट् २०१९)
Title(s) 15

बाल्यजीवनं, क्रीडाभ्यासश्च

पि.वि सिन्धोः माता विजया पिता च रमणः। तस्याः पितरौ वालिबाल् क्रीडकौ आस्ताम्। पिता तु १९८६ तमस्य तृतीयस्थानविजेतस्य वालिबाल् गणस्य क्रीडालुः सन् अर्जुनपुरस्कारं प्रापत्। सिन्धोः अग्रजा दिव्या ह्याण्ड्बाल् क्रीडालुः। सिन्धुः अष्टमे वर्षे क्रीडनम् आरब्धवती। आरम्भे महबूब् अलि इत्याख्यः ताम् अपाठयत्। ततः गोपीचन्द् अकाडमी द्वारा क्रीडाशिक्षणं अनुवृत्तम्। चतुर्दशन्यूनवयस्कानां राष्ट्रस्तरीयक्रीडायां स्वर्णपदकं च प्राप्तवती।

क्रीडास्पर्धासु पुरस्काराः

वर्षम् २०१० २०११ २०१२ २०१३ २०१४ २०१५ २०१६ २०१७ २०१८ २०१९
कोरिया ओपन् सूपर् सीरीज् द्वितीयचक्रम्
चैना सूपर् सीरीज् चिता उपान्त्यचक्रम्
इण्डोनेशिया सूपर् सीरीज् द्वितीयचक्रम्
भारतमुक्तक्रीडा उपान्तिमचक्रम् प्रथमचक्रम् चिता उपान्तिमचक्रम्
जपान् मुक्तक्रीडा द्वितीयचक्रम्
डच् ओपन्
विश्वब्याड्मिण्टन् चाम्पियन्शिप् 3पि.वि सिन्धुः  कांस्यम् 3पि.वि सिन्धुः  कांस्यम् 2पि.वि सिन्धुः  रजतम् 2पि.वि सिन्धुः  रजतम् 1पि.वि सिन्धुः  स्वर्णम्
ओलम्पिक् क्रीडा 2पि.वि सिन्धुः  रजतम्

वैयक्तिकजीवनम्

पिवि सिन्धुः २०१३ तः भारत् पेट्रोलियं संस्थायाम् क्रीडाविभागे उद्योगिनी वर्तते। रियो ओलम्पिक् क्रीडायां पदकप्राप्तेः परं तस्याः पदोन्नतिः अभवत्। सा ब्रिड्ज्स्टोन् संस्थायाः भारतस्य प्रतिनिधिरपि वर्तते। आन्ध्रप्रदेशसर्वकारस्य डेप्यूटी डैरेक्टर् अपि वर्तते। २०१८ तमे कामन्वेल्त् क्रीडायां भारतस्य ध्वजधारिणी च आसीत्।

पुरस्काराः

  • राजीवगान्धी खेल् रत्न पुरस्कारः (भारतस्य उन्नतः क्रीडापुरस्कारः) (२०१६)
  • पद्मश्रीः पुरस्कारः भारतस्य चतुर्थः उन्नतः नागरिकपुरस्कारः (२०१५)
  • अर्जुनपुरस्कारः (२०१३)
  • एफ् ऐ सि सि ऐ ब्रेक्थ्रू स्पोर्ट्पर्सन् आफ् दि ईयर् २०१४
  • एन्.डि.टी.वि इण्डियन् आफ् दि ईयर् २०१४


उल्लेखाः

Tags:

पि.वि सिन्धुः बाल्यजीवनं, क्रीडाभ्यासश्चपि.वि सिन्धुः क्रीडास्पर्धासु पुरस्काराःपि.वि सिन्धुः वैयक्तिकजीवनम्पि.वि सिन्धुः पुरस्काराःपि.वि सिन्धुः उल्लेखाःपि.वि सिन्धुःओलिम्पिक् क्रीडाकूटःबेट्मिन्टन्-क्रीडा

🔥 Trending searches on Wiki संस्कृतम्:

व्यामिश्रेणेव वाक्येन...२१ जुलाई१२ जुलाईसंस्कृतविकिपीडियाअविद्या (योगदर्शनम्)ईश्वरःमलेशियाअपि चेदसि पापेभ्यः...उपनिषदःभगत सिंहपञ्चाङ्गम्अभिज्ञानशाकुन्तलम्वाशिङ्टन्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वेदाङ्गम्जी२०पुनर्गमनवादअण्टार्क्टिकामृच्छकटिकम्१९०७मरीचिका (शाकम्)दिशा पटानी3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्मार्टिन राइल१६०२४२०१९०५सुन्दरकाण्डम्मोहम्मद रफीक्लव्डी ईदर्ली६ मई१३९अप्रैल १३वेदान्तः२११अङ्गुलीरसगङ्गाधरः१५ मईअनन्यचेताः सततं...मधु (आहारपदार्थः)न्यायामृतम्सितम्बर १७तुर्कीघ्बालीरूप्यकम्नलःनादिर-शाहःकाव्यविभागाःशुक्लरास्यापुराणम्५३०पुनर्जन्मयवनदेशःचार्वाकदर्शनम्भ्इन्द्रियाणां हि चरतां...१८५३श्वेतःधर्मःवाङ्मे मनसि प्रतिष्ठिताविकिमीडियाविक्रमोर्वशीयम्मन्त्रःह्रीयास्कः१५०७🡆 More