लेखशीर्षकः

लेख-शीर्षकः तु लेखस्य उपरि दर्श्यमानः स्थूलपाठः भवति। शीर्षकात् ज्ञायते यत् सः लेखः कं विषयमधिकृत्य रचितम्। एतदतिरिच्य, शीर्षकेण लेखे लेखे भेदः स्थाप्यते।

लेखस्य शीर्षकः कदाचित् लेखविषयस्य नामधेयं भवति, कदाचिच्च सः मूलप्रसंगस्य वर्णनं भवति। द्वौ लेखौ समानशीर्षकौ भवितुं नार्हतः यस्मात्, तस्मात् कदाचित् नामधेयस्य पश्चात् विभेदनकारिणी सूचनाऽपि योजितव्या, प्रायेण कोष्ठकेषु। प्रायेण लेखशीर्षकाः विश्वसनीयस्रोतःसु तस्य विषयस्य सञ्ज्ञाम् आधृत्य निश्चीयन्ते। यदा तत्र बहवः विकल्पाः भवन्ति, तदा सम्पादकाः बहून् सिद्धान्तान् आश्रयित्वा तेषामेकं स्वीकुर्वन्ति: आदर्शः शीर्षकः समानविषयकानां लेखानां शीर्षकेभ्यः समानः दृश्यते। स तु विषयस्य शुद्धतया अभिज्ञाने सहायकः भवेत्। सः सङ्क्ष्रिप्तः भवेत्, प्राकृतः (यथाशक्यम् अकृत्रिमः) भवेत्, अवगम्यं च भवेत्।

लेखशीर्षकेषु सन्धिः

"प्रातिपदिकार्थ-लिंग-परिमाण-वचनमात्रे प्रथमा" इति सूत्रमनुसृत्य शीर्षकाः प्रथमाविभक्तियुताः एव स्युः। मूलशब्दमात्राः शीर्षकाः तु व्याकरणसम्मताः न भवन्ति।
संस्कृतविकिपीडियायां लेखशीर्षकः जनस्य कस्यचित् नाम अस्ति चेत्, तर्हि तस्मिन् नामोपनामसमूहमध्ये अवकाशः न वा स्यात् (यथा- राजेन्द्रप्रसादः), उभौ वा विभक्तियुतौ भवितव्यौ (यथा- मैथिलीशरणः गुप्तः)। नामभागानां संयोजनेन किञ्चित् भ्रमो जायते चेत्, तर्हि तत्र संयोजकचिह्नं (-) प्रयोक्तव्यम् (यथा- बराक्-ओबामा)।

सन्दर्भाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

केशःइङ्ग्लेण्ड्विकिःवा६८९सावित्रीबाई फुले१०१३मनुःगुरु नानक देवअयोध्याकाण्डम्जिबूटीनदी१२ फरवरीन कर्मणामनारम्भात्...नैनं छिन्दन्ति शस्त्राणि...कर्तृकारकम्उपसर्गःनलःझान्सीवाल्मीकिः१७५८१५ मईसाङ्ख्यदर्शनम्१००इन्द्रियाणां हि चरतां...मेघदूतम्ईरान४४४शनिःअपि चेदसि पापेभ्यः...लाट्वियाव्यायामःनियतं कुरु कर्म त्वं...पेस्कारामान्ट्पेलियर्, वर्मान्ट्मैथुनम्तुर्कीचिक्रोडःसञ्जयःटोपेकामहाराष्ट्रराज्यम्दक्षिण अमेरिकाअल्लाह्२७ अक्तूबरसंस्कृतविकिपीडियापक्षिणःवृत्तरत्नाकरम्काव्यविभागाःप्राथमिकनेपालीभाषायाः कथाक्रीडायोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)प्राचीनरसतन्त्रम्प्रतिमानाटकम्मोनाकोविशिष्टाद्वैतवेदान्तःप्लावनम्मीमांसादर्शनम्होशियारपुरम्ब्रह्मावेदान्तः१९०७पिकःभूगोलीयनिर्देशाङ्कप्रणालीस्वामी विवेकानन्दः१६०विश्वनाथः (आलङ्कारिकः)इस्रेलम्सांख्ययोगः🡆 More