भेण्डा

एषा भेण्डा अपि भारते वर्धमानः कश्चन शाकविशेषः । इयम् अपि सस्यजन्यः आहारपादार्थः । एषा भेण्डा आङ्ग्लभाषायां Ladyfinger इति उच्यते । एषा भेण्डा भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतया क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।

भेण्डा
वर्धमाना भेण्डा
भेण्डा
भेण्डानकानि
भेण्डा
रक्तवर्णीया भेण्डाः
भेण्डा
भेण्डाझटिः


Tags:

आहारःदाधिकम्भारतम्

🔥 Trending searches on Wiki संस्कृतम्:

मालाद्वीपःपीठम्टोनी ब्लेयरवेदव्यासःसंहतिः (भौतविज्ञानम्)कङ्गारूविश्रवाःमहाभाष्यम्मलेरियारोगःप्राणायामःसूरा अल-अस्रसमन्वितसार्वत्रिकसमयःअन्तरतारकीयमाध्यमम्१००३प्रशान्तमहासागरः२०१५रामःदक्षिणकोरियाफ्रान्सदेशःपञ्चतन्त्रम्शर्कराकथाकेळिःजयशङ्कर प्रसादपी टी उषा७१९लेबनान३०८सलमान खानक्०४. ज्ञानकर्मसंन्यासयोगःकणादःसिद्धिं प्राप्तो यथा ब्रह्म...१७४६अलाबुकजाखस्थानम्रसः4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःस्वामी विवेकानन्दःवात्स्यायनःमोहम्मद रफीसर्पगन्धःशतपथब्राह्मणम्भारतीयराष्ट्रियकाङ्ग्रेस्आदिशङ्कराचार्यःपाणिनिःजपान्ब्रह्मात्रिविक्रमभट्टःछन्दःपियर सिमों लाप्लासद हिन्दूबास्टन्वसिष्ठस्मृतिःपतञ्जलिस्य योगकर्मनियमाःमणिमालावाबिहार विधानसभाजनकःभारतीयप्रौद्यौगिकसंस्थानम्स्त्रीभगवद्गीताऐसाक् न्यूटन्२४ऋग्वेदःअश्वत्थवृक्षःउपमेयोपमालङ्कारःबीभत्सरसःकारगिलयुद्धम्बुद्धप्रस्थदेवगढमण्डलम्संयुक्ताधिराज्यम्१८१४जार्ज २🡆 More