परमाणुक्रमाङ्कः

कस्यचिदपि तत्त्वस्य परमाण्विकाङ्कः, परमाणु-क्रमाङ्कः (चिह्नम् Z) वा तस्य परमाणोः नाभिके अवस्थितानाम् प्राणूनाम् संख्याम् सूचयति। परमाणु-क्रमाङ्कः तत्त्वस्य वैशिष्ट्यं स्थापयति, अतएव सर्वतत्त्वानाम् परमाणु-क्रमाङ्कः तु भिन्नमेव। कस्मिञ्चित् उदासीने परमाणौ, परमाण्विकाङ्कः तथा विद्युदणोः संख्यापि समानः।

परमाण्विकाङ्कः 'Z' इत्यस्य निर्पेक्षाणोः संख्यया (N) सह योगेन द्रव्यमानांकः 'A' इति अनुप्राप्तम्।

परमाणवः येषाम् परमाण्विकाङ्काः समानः परंतु द्रव्यमानांकः पृथक्, 'समस्थानिकम्' इत्युच्यते। प्राकृतिकरूपेण अभ्याभवितानाम् तत्त्वानाम् त्रि-चतुर्थांशात् किञ्चिदधिकानि तत्त्वानि अनेकेषु समस्थानिकरूपेषु भवन्ति।

Tags:

तत्त्वम् (रसायनशास्त्रम्)परमाणुःविद्युदणुः

🔥 Trending searches on Wiki संस्कृतम्:

विरजादेवी (जाजपुरम्)१२ अक्तूबरगुवाहाटी८८६भारतीयसंस्कृतिःविक्रमोर्वशीयम्राष्ट्रियबालदिनम् (भारतम्)आङ्ग्लभाषानलः१ फरवरीअर्जुनविषादयोगः१० फरवरीचाणक्यःमातृदिवसःकाव्यभेदाःयुद्धम्विज्ञानम्सोनिया गान्धीफरवरी १६२०१०पतञ्जलिःभीमराव रामजी आंबेडकरसम्प्रदानकारकम्क्रीडा१४०५मोहम्मद रफीयथैधांसि समिद्धोऽग्निः...नाट्यशास्त्रम् (ग्रन्थः)मनुःतेनालीमहापरीक्षाहरीतकीअम्लम्१६ अगस्तपञ्चाङ्गम्हिन्दूदेवताःकाशिकाजेम्स ७ (स्काटलैंड)अश्वघोषःयजुर्वेदःउदय कुमार धर्मलिङ्गम्कालीव्याकरणम्रास्याक्देहलीइराक्अदितिःहर्षचरितम्संस्कृतविकिपीडियाशिशुपालवधम्माण्डूक्योपनिषत्विदुरः२४८मेघदूतम्१९०७मीमांसादर्शनम्क्षमा रावगजःराधासङ्गणकम्सऊदी अरबशशि तरूर्१२४मास्कोनगरम्१०८८बेरिलियम्वालीबाल्-क्रीडा२५ अप्रैलमत्स्यपुराणम्कोस्टा रीका🡆 More