पद्मश्री-पुरस्कारः

पद्मश्रीपुरस्कारं कला, शिक्षणम्, कैगारिका, साहित्यम्, विज्ञानम्, समाजसेवासु च परिणितेभ्यः प्रसिद्धेभ्यः भारतीयेभ्यः भारातसार्वकारेण दीयमानेषु पुरस्कारेषु चतुर्थः पुरस्कारः। भारतरत्नम्, पद्मविभूषणः, पद्मभूषणः, पद्मश्रीः इति पुरस्काराणां क्रमः विद्यते। अस्य पुरस्कारस्य उपरि देवनागरिभाषायां पद्म तथा श्री” पदे कमलचित्रे भवतः। एवं अधोभागे अपि दृश्यन्ते। भारतीयेभ्यः न केवलं दीयते किन्तु वैदेशिकासु ये च भारताय अनेकविधसेवाम् कृतवन्तः भवन्ति तेषां कृते एनं पुरस्कारं दीयते।

पद्मश्री-पुरस्कारः

पश्यन्तु

पद्मश्री - पुरस्कारः(१९५४-१९५९)
पद्मश्री - पुरस्कारः(१९६०-१९६९)
पद्मश्री - पुरस्कारः(१९७०-१९७९)
पद्मश्री - पुरस्कारः(१९८०-१९८९)
पद्मश्री - पुरस्कारः(१९९०-१९९९)
पद्मश्री - पुरस्कारः(२०००-२००९)
पद्मश्री - पुरस्कारः(२०१०-२०१९)

बाह्यसम्पर्कतन्तुः

Tags:

कलाभारतरत्नम्विज्ञानम्

🔥 Trending searches on Wiki संस्कृतम्:

१००३विक्रमोर्वशीयम्नवम्बर ११भारतस्य अर्थव्यवस्थाविमानयानम्काव्यम्पाराशरस्मृतिःसंस्कृतसाहित्यशास्त्रम्सर्पगन्धःदर्शन् रङ्गनाथन्१५८९परित्राणाय साधूनां...२८ अगस्तयूरोपखण्डःभारतस्य इतिहासःनास्ति बुद्धिरयुक्तस्य...कावेरीनदीबुद्धप्रस्थकलिङ्गद्वीपःधावनक्रीडापाणिनीया शिक्षादमण दीव चव्लादिमीर पुतिनगौतमबुद्धः१५२५सेनेगलइतालवीभाषाततः श्वेतैर्हयैर्युक्ते...विश्रवाःऍमज़ॉन नदीवैराग्यशतकम्आकस्मिक चिकित्साभर्तृहरिःमैथुनम्सिकन्दर महानकालिदासःद्विचक्रिकामृत्तैलोत्तनचुल्लिःरीतिसम्प्रदायःवासांसि जीर्णानि यथा विहाय...विपाशाप्लावनम्वि के गोकाकसुमित्रानन्दन पन्तDevanagariपाणिनिःफ्रान्सदेशःमायावादखण्डनम्विद्याईरानउपमेयोपमालङ्कारःप्रत्ययःफाल्गुनमासःटोनी ब्लेयरनादिर-शाहःचिलि१०५४वेदःनैषधीयचरितम्१३७९संयुक्तराज्यानि१६१५बांकुडामण्डलम्२५ सितम्बर९५३x9hqnकथाकेळिःअण्टीग्वाक्द हिन्दूआत्माए आर् रहमान्🡆 More