पञ्जाबप्रदेशः, पाकिस्थानम्

पञ्जाबः (पञ्जाबी: پنجاب, ਪੰਜਾਬ) पाकिस्थानदेशे कश्चन प्रदेश: अस्‍ति । २०१७ पाकिस्थानस्य जनगणनानुसारम् अस्य जनसङ्ख्या प्रायः ११ कोटयः भवति । पाकिस्थानस्य चतुर्षु प्रदेषु अन्यतमम् अस्ति ।

पञ्जाब

پنجاب
पञ्जाबप्रदेशः, पाकिस्थानम्
बादशाही मस्जिदः
पञ्जाबप्रदेशः, पाकिस्थानम्
नूर् प्रासादः
पञ्जाबप्रदेशः, पाकिस्थानम्
घटीगोपुरम्
Flag of पञ्जाब
Flag
Official seal of पञ्जाब
Seal
पाकिस्थाने पञ्जाबस्य स्थानम्
पाकिस्थाने पञ्जाबस्य स्थानम्
Coordinates: ३१°उत्तरदिक् ७२°पूर्वदिक् / 31°उत्तरदिक् 72°पूर्वदिक् / ३१; ७२ ७२°पूर्वदिक् / 31°उत्तरदिक् 72°पूर्वदिक् / ३१; ७२
देशः पञ्जाबप्रदेशः, पाकिस्थानम् Pakistan
संस्थापितम् १ जुलाई १९७०
राजधानी लाहोर
बृहत्तमं नगरम् लाहोर
Government
 • Type स्वशासितप्रदेशः सङ्घीयसर्वकारस्य अधीनम्
 • Body पञ्जाबसर्वकारः
 • राज्यपालः उमर् सर्फराज् चीमा
 • मुख्यमन्त्री हम्जा शाहबाज्
 • मुख्यसचिवः कम्रान् अलि अफ्जल्
 • विधानमण्डलम् प्रादेशिकसभा
 • उच्चन्यायालयः लाहोर उच्चन्यायालयः
Area
 • Total २०५३४४ km
Area rank द्वितीया
Population
 (२०१७)
 • Total ११००१२४४२
 • Rank प्रथमा
 • Density ५४०/km
Time zone UTC+०५:०० (पा॰मा॰स॰)
ISO 3166 code PK-PB
मुख्यभाषा(ः)
उल्लेखनीय क्रीडादलाः लाहोर् क़लन्दर्स्
मुल्तान् सुल्तान्स्
लाहोर् लायन्स्
रावलपिण्डी रॅम्स्
सियालकोट् स्टॅलियन्स्
बहावलपुर् स्टॅग्स्
मुल्तान् टाइगर्स्
फ़ैसलाबाद् वूल्व्स्
मध्यपञ्जाब
दक्षिणपञ्जाब
मानवसंसाधनसूची (२०१९) ०.५९४ increase
मध्यम
राष्ट्रसभायां पीठानि १८३
प्रदेशसभायां पीठानि ३७१
विभागाः
मण्डलानि ३७
अनुमण्डलानि १४६
सङ्घपरिषद् ७६०२
Website www.punjab.gov.pk

पारराष्ट्रियप्रदेशस्य अधिकांशं भागं निर्माय, अस्य सीमा पाकिस्थानस्य सिन्ध, बलूचिस्थान, खैबर्पख्तूङ्ख्वा इत्यनयोः प्रदेशयोः, इस्लामाबाद् बहि:क्षेत्रे, पाकिस्थानप्रशासितः आजादकाश्मीरे च वर्तते । पञ्जाब, राजस्थान, जम्मूकाश्मीर इत्यादीनां भारतीयप्रदेशैः सह अस्य सीमाः अपि सन्ति । अस्य राजधानी लाहोर पाकिस्थानस्य सांस्कृतिक, ऐतिहासिक, आर्थिक विश्वनगरीयकेन्द्रं च अस्ति । यत्र देशस्य चलचित्र-उद्योगः अधिकांशः नव्यता-उद्योगः च आधारितः अस्ति । गुजराण्वाला, फैसलाबाद्, मुल्तानम्, रावलपिण्डी, सियालकोट अन्याः प्रमुखाः नगराणि सन्ति ।

पञ्जाबक्षेत्रं प्राचीनकालात् एव निवसति । २६०० ईपू कालस्य सिन्धुसभ्यता सर्वप्रथमं हडप्पा-नगरे आविष्कृता । संस्कृतमहाकाव्ये महाभारते पञ्जाबस्य वैशिष्ट्यं दृश्यते । अत्र वर्तते तक्षशिला यत् बहुभिः प्राचीनतमं विश्वविद्यालयं मन्यते तस्य स्थलम् ।

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

पञ्जाबीभाषापाकिस्थानम्

🔥 Trending searches on Wiki संस्कृतम्:

१३ मार्चमहाभारतम्रघुवंशम्माहेश्वरसूत्राणिरसःदर्शन् रङ्गनाथन्त्वमेव माता च पिता त्वमेव इतिविश्वनाथन् आनन्दएम् जि रामचन्द्रन्पाराशरस्मृतिःसागरःअन्तरतारकीयमाध्यमम्संयुक्तराज्यानिराँची९५३आर्गनक्मामितमण्डलम्त्रिविक्रमभट्टःभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःजिम्बाबवेप्रशान्तमहासागरःअलाबुनवम्बर ११वावक्रोक्तिसम्प्रदायःDevanagariअनुबन्धचतुष्टयम्नाटकम् (रूपकम्)अव्यक्ताद्व्यक्तयः सर्वाः...सेम पित्रोडायजुर्वेदःदुष्यन्तःवासांसि जीर्णानि यथा विहाय...प्रत्ययः२९ अप्रैलहेन्री बेक्वेरलपीठम्लातूर१२३८सेनयोरुभयोर्मध्ये रथं...भारविः१५८९१४३५संस्कृतसाहित्यशास्त्रम्कारकम्लोकेऽस्मिन् द्विविधा निष्ठा...चीनदेशःजैनदर्शनम्भारतीयभूगोलम्स्वप्नवासवदत्तम्ओट्टो वॉन बिस्मार्कयूरोपखण्डःआस्ट्रेलिया२४ सितम्बरवाद्ययन्त्राणिक्रीडाआयुर्वेदःअलवरनडियादपाणिनीया शिक्षाव्लादिमीर पुतिनश्शिश्नम्कौशिकी नदीअश्वत्थवृक्षःमायावादखण्डनम्भक्तिःमत्त (तालः)कच्छमण्डलम्मातृकाग्रन्थःग्रेगोरी-कालगणनाधावनक्रीडा🡆 More