पक्षिणः

पक्षः अस्य अस्ति इति पक्षी। साधारणतया खगार्थे रूढः अयम् शब्द:अस्थिमत्सु पक्षिणां काचित् श्रेणि: वर्तते। ते उष्णरक्तजीविन: सन्ति। ते अण्डजाः। तेषां शरीरं पक्षैः संवृद्धं भवति। तेषाम् अस्थीनि जर्जराणि सन्ति। ते द्विपदाः सन्ति। अद्य नवसहस्रपक्षिजातयः पृथिव्यां जीवन्ति। केचन पक्षिणः मांसं खादन्ति अन्ये फलानि शलाटून् झषान् वा भक्षयन्ति। विश्वेSस्मिन् डिण्डिमपक्षी लघुतमः अस्ति। तेषां रूक्षः चञ्चुः अस्ति। ते विभिन्नवर्णीया: भवन्ति। कोकिलादयः पक्षिणः मधुरम् गायन्ति । ते नीडेषु वसन्ति।

  1. उलूकः
  2. उष्ट्रपक्षी
  3. कपोतः
  4. काकः
  5. कादम्बः
  6. काष्ठकूटः/दार्वाघाटः
  7. कुक्कुटी
  8. कोकिलः
  9. गरुडः
  10. गृध्र्
  11. चक्रवाकः
  12. चक्रवाकः
  13. चटकः
  14. जतुका
  15. तित्तिरिः
  16. बकः
  17. वर्तकः
  18. शुकः
  19. श्येनः
  20. सारिका

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

बौद्धदर्शनम्भट्ट मथुरानाथशास्त्रीयोगदर्शनस्य इतिहासःहिन्दुदेवताःप्रातिशाख्यम्मध्यमाअमृत-बिन्दूपनिषत्अक्तूबर ११यमुनानदी१८०३मृत्तिकानीलगिरिपर्वतःजपान्व्लाडिमिर लेनिनबर्केलियमबौद्धधर्मःउपाकर्मदस्तास्पेन्बुस्तो अर्सिज़ियोमत्स्यपुराणम्अल्बेनिया१७४६२२ अप्रैलपर्यावरणम्सर्वमेतदृतं मन्ये...अकशेरुकाःस्कान्दिच्ची८८केन्याद्वन्द्वसमासःभरतः (नाट्यशास्त्रप्रणेता)राबर्ट २स्वामी विवेकानन्दःझारखण्डराज्यम्ऋग्वेदःहाडजोर्नी शल्यचिकित्सा४३९नडियादयो मामजमनादिं च...अश्वत्थामानिम्बःरससम्प्रदायःअनुबन्धचतुष्टयम्१८१२थाईभाषा१९०२ईश्वरःजनवरी १४वेणीसूर्यमण्डलम्कर्मण्येवाधिकारस्ते...मत्त (तालः)आर्यसमाजःपडुआसाहित्यकारःवाल्मीकिः१३२६५२७रजतम्ऐर्लेण्ड् गणराज्यम्द्रौपदीकल्पःभासनाटकचक्रम्बोलोन्यानात्सी पार्टीबहासा इंडोनेशियान हि कश्चित्क्षणमपि...पियासेञ्जा२१ अप्रैल🡆 More