कमलम्: किञ्चन पुष्‍पम्

कमलम् किञ्चन पुष्‍पम् अस्‍ति। कमलं भारतस्‍य राष्‍ट्रियपुष्‍पम् अपि । पङ्के जातम् अपि इदं पङ्कहीनं स्‍वच्‍छं भवति । इदं सौन्‍दर्यस्‍य, कोमलताया:, निर्मलताया: शान्‍ते: च द्योतकं वर्तते ।

कमलम्
कमलम्: किञ्चन पुष्‍पम्
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) ओषधिः
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
गणः Proteales
कुलम् Nelumbonaceae
वंशः Nelumbo
जातिः N. nucifera
द्विपदनाम
Nelumbo nucifera
Gaertn.
पर्यायपदानि
  • Nelumbium speciosum Willd.
  • Nelumbo komarovii Grossh.
  • Nymphaea nelumbo
भारतम् भारतस्य राष्ट्रियद्योतकानि
ध्वजः त्रिरङ्गः
चिह्नम् सिंहचतुर्मुखम्
पञ्चाङ्गम् शकपञ्चाङ्गम्
राष्ट्रगानम् जन गण मन
राष्ट्रगीतम् वन्दे मातरम्
पुष्पम् कमलम्
फलम् आम्रम्
नदी गङ्गा
वृक्षः वटवृक्षः
पशुः व्याघ्रः
जलचरप्राणी गङ्गानद्याः डोल्फिन्
कविः रवीन्द्रनाथ ठाकुर
बङ्किमचन्द्र चट्टोपाध्याय
पक्षी मयूरः
नाणकचिह्नम् कमलम्: किञ्चन पुष्‍पम् रूप्यकम्

कमसस्यानि जले भवन्ति चेदपि बाहिः आनयामः चेत् पत्रेषु जलं लिप्तं न भवति ।

कमलम्: किञ्चन पुष्‍पम्
मनोहरं कमलगुच्छम्

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

ब्रह्मयज्ञःइतालवी भाषामोहम्मद रफीसरस्वतीनदीअधिवर्षम्योगःवायुमण्डलम्आयुर्विज्ञानम्फरवरी १२मिसूरी८५९अनुबन्धचतुष्टयम्हठयोगःट्रेन्टन्१०७१फरवरी १४अष्टाध्यायीमैथुनम्नाहं वेदैर्न तपसा...अक्षय कुमारएनसमासःमौर्यसाम्राज्यम्सिंहः पशुःकोस्टा रीकाकोलकातानन्दवंशःसमय रैनासांख्ययोगःरामायणम्जरागोजामार्जालःमुख्यपृष्ठम्लिक्टनस्टैनअभिज्ञानशाकुन्तलम्क्षमा रावकरीना कपूर२१०१८५६सिडनीस्वागतम्४५३मातृगया (सिद्धपुरम्)जून ७गुरुत्वाकर्षणशक्तिःज्ञानविज्ञानयोगःचन्दनम्कृष्णःनवम्बरनरेन्द्र सिंह नेगीभारतम्चेदीरामनवमीशर्करावेदव्यासःहनुमान् चालीसामनुस्मृतिःनिरुक्तम्सितम्बर १३ब्रह्मदेशः१३०४विरजादेवी (जाजपुरम्)मालविकाग्निमित्रम्मगहीभाषापक्षिणःनारिकेलम्यजुर्वेदःगुरु नानक देव🡆 More