१८८७

१८८७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे स्विट्जर्लेण्ड्देशीयः डा युजेन् ए फ्रिक् नामकः काचेन "काण्टाक्ट्लेन्स्" निर्मितवान् ।
    अस्मिन् वर्षे बेल्जियंदेशीयः कोशिकाविज्ञानी एडोर्ड् व्यान् बेनिडिन् नामकः सर्वेषु अपि जीविषु निर्दिष्टसंख्याकाः वर्णतन्तवः भवन्ति, लैङ्गिककोशेषु तस्याः संख्यायाः अर्धं यावत् वर्णतन्तवः (क्रोमोसोम्स्) भवन्ति इति संशोधितवान् ।
    अस्मिन् वर्षे निल्सेन् तथा पेट्टेर्सेन् नामकौ परिशोधकौ क्षारातु ( sodium ) उपयुज्य टैटानियं चतुर्नीरेयस्य निर्नीरेयनं (dechlorination ) कृत्वा टैटानियस्य उत्पादनप्रक्रियां प्रकटितवन्तौ ।

जन्मानि

जनवरी-मार्च्

    अस्मिन् वर्षे मार्च्-मासस्य १७ दिनाङ्के कन्नडसाहित्यलोके "आधुनिकः सर्वज्ञः" इत्येव प्रख्यातः साहितिः, कविः, पत्रकारः डी वी जी (डी वी गुण्डप्पः) जन्म प्राप्नोत् ।
    अस्मिन् वर्षे मार्च्-मासस्य २५ तमे दिनाङ्के कन्नडसाहित्यकारेषु अन्यतमा नञ्जनगूडु तिरुमलाम्बा जन्म प्राप्नोत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

    अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १० दिनाङ्के भारतस्य भूतपूर्वगृहमन्त्री, स्वातन्त्र्ययोद्धा, भारतरत्नविभूषितः च गोविन्दवल्लभ पन्थः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे डिसेम्बर्-मासस्य २२ तमे दिनाङ्के भारतस्य प्रख्यातः गणितज्ञः श्रीनिवास रामानुजन् जन्म प्राप्नोत् ।
    अस्मिन् वर्षे डिसेम्बर्-मासस्य २५ तमे दिनाङ्के कन्नडसाहितिषु अन्यतमः नारायण कस्तूरि जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८८७ घटनाः१८८७ अज्ञाततिथीनां घटनाः१८८७ जन्मानि१८८७ निधनानि१८८७ बाह्य-सूत्राणि१८८७ सम्बद्धाः लेखाः१८८७ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

अलवरजैनदर्शनम्सेनेगलजैनधर्मः१४अलङ्कारशास्त्रम्लेबनानसितम्बर १३१९ जूनक्षमा रावभारतीयराष्ट्रियकाङ्ग्रेस्कोटिचन्नयौगयानारत्नावलीश्मणिमालामायावादखण्डनम्२२ जनवरीअपरं भवतो जन्म...यदा यदा हि धर्मस्य...अशास्त्रविहितं घोरं...धावनक्रीडाप्लावनम्पर्यावरणशिक्षा९१२महाकाव्यम्कर्णः१००३राष्ट्रियजनतादलम्नासासचिन तेण्डुलकरचित्सङ्गणकम्देवीशतकम्साहित्यशास्त्रम्विश्रवाःजिम्बाबवेभगत सिंहबधिरताक्षेमेन्द्रःकालिदासःबिहारीपी टी उषाआर्मीनियाभारतस्य इतिहासःअव्ययीभावसमासःअजोऽपि सन्नव्ययात्मा...सुमित्रानन्दन पन्तबहूनि मे व्यतीतानि...४४४पञ्चतन्त्रम्अष्टाध्यायीआङ्ग्लविकिपीडियालन्डन्४४५विकिस्रोतःमामितमण्डलम्संस्कृतम्देवगढमण्डलम्महाभारतम्सलमान खानशुष्कफलानिएक्वाडोरभक्तिःसमन्वितसार्वत्रिकसमयःनरेन्द्र सिंह नेगीमोल्दोवा१५१४🡆 More