भारतस्य चत्वारि पुण्यधामानि

अखण्डे भारतवर्षे चत्वारि प्रसिद्धानि महापुण्यधामानि सन्ति । एतेषां उत्पत्तिविषये निश्चिता मान्यता अथवा साक्षी उपलब्धा नास्ति । आस्तिकः विश्वासः एव अत्र प्रधानः भवति । भारतस्य चतृसु दिशासु महत्वपूर्णानि मन्दिराणि प्रतिष्ठन्ते । तानि पुण्यधामानि रामेश्वरः द्वारका जगन्नाथपुरी बदरीनाथः च । अष्टमशतके भगवप्रादः श्री शङ्कराचार्यः एतानि एकसूत्रेण ग्रथितवान् इति दृढविश्वासः । एतेषु चतृषु मन्दिरेषु किं परमम् इति निर्णेतुं नैव शक्यते । चतुर्णामपि समानं पुण्यस्थानत्वेन मन्यन्ते साधकाः ।

भारतस्य चत्वारि पुण्यधामानि
रामेश्वरमन्दिरम्
भारतस्य चत्वारि पुण्यधामानि
बदरीनाथस्य मन्दिरम्
भारतस्य चत्वारि पुण्यधामानि
द्वारकधीशस्य मन्दिरम्
भारतस्य चत्वारि पुण्यधामानि
जगन्नाथमन्दिरम्

Tags:

जगन्नाथपुरीद्वारकाबदरीनाथःरामेश्वरः

🔥 Trending searches on Wiki संस्कृतम्:

मिखाइल् गोर्बचोफ्माण्डूक्योपनिषत्अशोक गहलोतऐर्लेण्ड् गणराज्यम्ब्संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्धूमलः१७ नवम्बरकबड्डिक्रीडासमन्वितसार्वत्रिकसमयःएलाउत्तमः पुरुषस्त्वन्यः...बाणभट्टःपारदःजार्जिया (देशः)कुमारदासःआजाद हिन्द फौज्वनस्पतिविज्ञानम्सीमन्तोन्नयनसंस्कारःसूत्रलक्षणम्साहित्यदर्पणःप्रदूषणम्ढाका१०५६रमणमहर्षिःभारतीयजनतापक्षःकाव्यप्राकाशःसङ्गणकविज्ञानम्आङ्ग्लभाषामंगोलियारत्नावलीलाट्वियातैत्तिरीयोपनिषत्मध्यमव्यायोगःपञ्चमहायज्ञाःजापानी भाषाविद्युदणुः१०२४भगत सिंहऊरुःडा जे जे चिनायमम्मटःसिन्धुसंस्कृतिःमार्शलद्वीपःबृहत्कथाकाव्यप्रकाशःकुमारिलभट्टःजलछान्दोग्योपनिषत्तरुःगौःमहाकाव्यम्भासनाटकचक्रम्मसूरिका२२ मार्चरघुवंशम्नेपालदेशःयवाग्रजःशर्मण्यदेशःअन्त्येष्टिसंस्कारःआवर्तनम् (Frequency)रजतम्भूटानआन्ध्रप्रदेशराज्यम्ऋग्वेदःभारतस्य राष्ट्रध्वजःएलिज़बेथ २दक्षिणध्रुवीयमहासागरःद्वाविमौ पुरुषौ लोके...मिशेल फूकोजन्तवः१३८५ब्राह्मीलिपिःसमयवलयः🡆 More