अष्टाङ्गहृदयम्

इदम् अष्टाङ्गहृदयं नामकम् एका कृतिः । अस्याः कृतेः रचयिता अस्ति वाग्भटः । इयं कृतिः आयुर्वेदसम्बद्धा अस्ति । अस्मिन् पुस्तके शस्त्रचिकित्सा तथा औषधोपचारसम्बद्धाः विषयाः निरूपिताः सन्ति ।

आयुर्वेदा व्रुक्षम्
आयुर्वेदा व्रुक्षम्
आयुर्वेदा व्रुक्षम्

Tags:

वाग्भटः

🔥 Trending searches on Wiki संस्कृतम्:

अष्टाङ्गयोगःकोस्टा रीकाभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःकराचीकैटरीना कैफभगत सिंहइण्डोनेशियापेलेचीनदेशःमैथुनम्जम्बुद्वीपःतत्त्वज्ञानम्ऍमज़ॉन नदी७१९नासतो विद्यते भावो...डयोस्कोरिडीस्किरातार्जुनीयम्मन्त्रःद्वितीयविश्वयुद्धम्संहतिः (भौतविज्ञानम्)अलाबुलेखा२७३न्वाद्ययन्त्राणिनाटकम् (रूपकम्)विकिस्रोतःजया किशोरीरससम्प्रदायःकालिदासस्य उपमाप्रसक्तिःअन्तर्जालम्भामहःतेनालीमहापरीक्षाविल्हेल्म् कार्नार्ड् रोण्ट्जेन्योगःक्१८९५लातूर२५ अप्रैलविश्रवाःदेवनागरी१७३०पतञ्जलिस्य योगकर्मनियमाःअश्वघोषःप्राणायामःविमानयानम्१००३जे साई दीपकउपमेयोपमालङ्कारःयदा यदा हि धर्मस्य...जैनतीर्थङ्कराःरघुवंशम्२४ सितम्बरजीवनीरवीना टंडनभासःमृच्छकटिकम्नलचम्पूःप्रत्ययःविश्वकोशःसागरःदुष्यन्तःमोहम्मद रफीअभिज्ञानशाकुन्तलम्नादिर-शाहःवैश्विकस्थितिसूचकपद्धतिः१६७७सूरा अल-नास🡆 More