हिमसंसर्पणक्रीडा

हिमसंसर्पणक्रीडा(Skiing) साहसिकक्रीडासु अन्यतमा ।

हिमसंसर्पणक्रीडा

एषा एका पुनर्बलनक्रीडा इत्यपि वक्तुं शक्यते । शारीरक, मानसिकरूपेण च एषा क्रीडा पुनर्बलनं ददाति । हिमावृतायां भुवि संसर्पणप्रतियोगितायां काष्ठपट्टिके पादयोः धारयित्वा सन्तुलनपूर्वकं, शीघ्रतया, कूर्दनेन, अवतरणेन, तिर्यग् गत्या वा स्त्रियः पुरुषाश्च क्रीडन्ति । हिमाच्छन्नप्रदेशेषु जना आनन्ददायिनीं प्रवृत्तिम् इमां साधयन्तः कालान्तरेण तत्र प्रावीण्यं भजन्ति ततश्च प्रतियोगितासु भागम् अपि गृह्णन्ति । अस्यां क्रीडायां नानाविधा अन्या अपि क्रिया नर्तन-कूर्दन-विपरीत-गमन-वृत्ताकार-भ्रमण-युग्मक-धावन- प्रभृतयः प्रवर्तिताः सन्ति । उपानद्रूपेण धारणीये प्रलम्बे पट्टिके विशिष्य निर्मिते भवतः ।

इतिहासः

हिमसंसर्पणक्रीडा प्राचीनक्रीडा वर्तते । अस्याः क्रीडायाः आरम्भस्याधारः सुष्टु रीत्या नार्वे, स्वीडणन्-देशे च उपलभ्यन्ते । एषा क्रीडा क्रिस्तोः पूर्वं ५००० तमात् वर्षादारब्धा वर्तते इति नार्वेदेशस्य नोर्ड्-लाण्ड्-प्रदेशे आधाराः लभ्यन्ते । प्रायः प्रथम हिमसंसर्पणं क्रिस्तोः पूर्वं ४५०० वर्षात् अथवा २५०० वर्षात् पूर्वम् आरब्धं वर्तते इति स्वीडणन्-देशे डेटिङ्ग्-द्वारा ज्ञातम् ।

आधारः

अभिनवक्रीडातरंगिणी

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

बेल्जियम्पादकन्दुकक्रीडा५८४यवद्वीपरास्यापाणिनिः१३६३जन्तुःकेसरम्जे साई दीपकअलेक्ज़ांडर २यदा यदा हि धर्मस्य...जनवरी ११२८८श्१५७३इन्द्रियाणां हि चरतां...९१९भिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)१७०५१०२इव१४०७विकिःकालाग्निरुद्र-उपनिषत्यजुर्वेदः१०८२संस्कृतवाङ्मयम्७७८५९९३६२आदिशङ्कराचार्यःब्रह्मदेशःकटिःहिन्दुमहासागरःजनवरी ८५९८७२४लकाराः२८५९८७रघुवंशम्अमृत-बिन्दूपनिषत्रीतिसम्प्रदायःमनुस्मृतिःकेतुःहार्वर्ड् विश्वविद्यालयः२६०सुवर्णम्युनिकोड१२३७रससम्प्रदायः७२९३५२३१७अहो बत महत्पापं...3.33 प्रातिभाद्वा सर्वम्६५३७५जम्बूवृक्षःभारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्७१जपान्८३४कर्मसंन्यासयोगःटेनिस्-क्रीडायामिमां पुष्पितां वाचं…७०४पुराणम्भारतम्उर्वारुकम्स्साक्रामेन्टोरजतम्पनसफलम्🡆 More