ज्योतिषशास्त्रम् सूर्यः: RAVI

नमः सूर्याय चन्द्राय मङ्गलाय बुधाय च । गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः॥

ज्योतिषशास्त्रम् सूर्यः: RAVI
सूर्यदेवः

रविस्तुतिः

जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् ।
तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥

ऋग्वेदे सूर्यमन्त्रः
आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन ॥

सूर्यागमनात् प्राक् जप्यमनः सूर्यमन्त्रः
ॐ भूर्भुवः स्वः कलिंगदेशोद्भव, काश्यप गोत्र रक्त वर्ण भो अर्क, इहागच्छ इह तिष्ठ अर्काय नमः॥

गायत्रीमन्त्रः अपि सूर्यमन्त्रः एव । अगस्त्यमहामुनिः श्रीरामाय उपदिष्टम् आदित्यहृदयं सूर्यस्य एव स्तोत्रम् ।

सूर्यनमस्कारः(योगः)

सनातनपद्धतौ सूर्यस्य आराधना अस्त्येव । योगशास्त्रानुगुणं सूर्यनमस्कारः विशेषयोगासनानां सम्मिलनम्। अस्मिन् सूर्यनमस्कारे दश यौगिकासनानि अन्तर्गच्छन्ति । सूर्यस्य द्वादशनामानि एकैकशः उक्त्वा नमास्कारासनानि कुर्वन्ति चेत् देहारोग्यं मानसिकस्वास्थ्यं वर्धते इति शास्त्रीयं मतम् । एतत् मङ्गलकरम् इत्यपि भारते साधकानां विश्वासः । सूर्यनमस्कारस्य १२मन्त्राः यथा...

    • ॐ मित्राय नमः
    • ॐ रवये नमः
    • ॐ सूर्याय नमः
    • ॐ भानवे नमः
    • ॐ खगय नमः
    • ॐ पुष्णे नमः
    • ॐ हिरण्यगर्भाय नमः
    • ॐ मारिचाये नमः
    • ॐ आदित्याय नमः
    • ॐ सावित्रे नमः
    • ॐ अर्काय नमः
    • ॐ भास्कराय नमः

Tags:

केतुःगुरुःचन्द्रःबुधःमङ्गलःराहुःशनिःशुक्रःसूर्यः

🔥 Trending searches on Wiki संस्कृतम्:

स्तोत्रकाव्यम्क्षीरपथ-आकाशगङ्गा१६१५मृच्छकटिकम्यूरोपखण्डः4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःचीनदेशःअभिज्ञानशाकुन्तलम्एम् जि रामचन्द्रन्यो यो यां यां तनुं भक्तः...नादिर-शाहःशुष्कफलानिआकस्मिक चिकित्सा१३७९विकिमीडियाखण्डशर्करासंयुक्ताधिराज्यम्अलङ्कारशास्त्रस्य सम्प्रदायाःइङ्गुदवृक्षःपलाण्डुःकठोपनिषत्सुमित्रानन्दन पन्तउपसर्गाःसागरःभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःअजर्बैजानरत्नावली२४ अप्रैलसत्त्वात्सञ्जायते ज्ञानं...जैनतीर्थङ्कराःअण्डोरामई २२४ सितम्बरभर्तृहरिःतत्त्वज्ञानम्इस्लाम्-मतम्वेदव्यासःसूत्रलक्षणम्बीभत्सरसःपञ्चतन्त्रम्किरातार्जुनीयम्जीवनीहरिद्राआत्मादेवीशतकम्मिनेसोटाअलङ्कारशास्त्रम्भामहःवैश्विकस्थितिसूचकपद्धतिःअश्वघोषःबाणभट्टःजार्जिया (देशः)महाकाव्यम्मामितमण्डलम्सिकन्दर महानराजशेखरःप्रत्ययःईरान९ जूनजाम्बियाअलाबुविश्वकोशःत्रिविक्रमभट्टःलातूरस्वामी विवेकानन्दः१००३लोकेऽस्मिन् द्विविधा निष्ठा...विश्वनाथन् आनन्दसलमान खानमृत्तैलोत्तनचुल्लिःततः श्वेतैर्हयैर्युक्ते...🡆 More