गुरुः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "गुरुः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for गुरुग्रहः
    गुरुग्रहः (गुरुः तः अनुप्रेषितम्)
    सूर्याय चन्द्राय मङ्गलाय बुधाय च । गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः॥ गुरुः(Jupiter) सौरमण्डले एव बृहत्तमः ग्रहः। सूर्यात् पञ्चमः ग्रहः अयम्। अनिलरूपिग्रहाः...
  • अस् गुरु कि जो गोविन्द दियो दिखाये' 'मम गुरुः मम प्रभुः उभौ तिष्ठतः मम पुरः कं नमामि अहमादौ ? हे साधक ! तव गुरुः नम्यताम् ! प्रभुणा मेलनं साधितम् अनेनैव...
  • कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थेन कालो नोपावर्तते, स एष पूर्वेषामपि गुरुः । यथास्य सर्गस्यादौ प्रकर्षगत्या सिद्धस्तथातिक्रान्तसर्गादिष्वपि प्रत्येतव्यः...
  • Thumbnail for गुरु गोविन्द सिंह
    गुरुनानकेन आरब्धा गुरुपरम्परा दशमगुरुपर्यन्ता ।' अस्मदनन्तरं गुरुग्रन्थसाहिबः एव गुरुः इति भावनीयम्’ इति गुरुगोविन्दसिंहेन कृता व्यवस्थैव इदानीमपि आचरणे प्रचलति...
  • उपनयनसंस्कारस्य अनन्तरं गुरुः शिष्यं वेदान् शिक्षयेत् । तदारम्भप्रधानः संस्कारः एव अयम् । उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापयेदेनं शौचाचारांश्च...
  • Thumbnail for गोपालकृष्ण गोखले
    गोपालकृष्णगोखले महाशयः ज्येष्ठो देशभक्तः । महात्मगान्धि-महाभागस्यापि राजनैतिकक्षेत्रे गुरुः । एषः नीति-संयम-सहनानां संगमभूमिः आसीत् । अयं महाराष्ट्रे कोतलूकग्रामे...
  • उक्तमित्येवंरूपं पदच्छेदं विधाय पौनरुक्त्यस्यासंभव इति संभ्रान्तमनस्को गुरुः सकृद् बहिर्गतस्तदा प्रभाकरेण गुरोः पुस्तिकायां ‘पूर्वं तुना उक्तम्, अधुना...
  • पतितमुन्नतशिखरमारोहयति। प्रसन्नः गुरुः महेश्वरं प्रसीदयति प्रदर्शयति च। तत्किमस्ति यद् गुरुः कर्तुं न शक्नोति। गुरुः दुर्लभमपि प्रापयति असाध्यमपि साधयति।...
  • Thumbnail for कबीरदासः
    वर्षस्य कस्मिंश्चित् विशिष्टदिने यः कोपि गुरोः शिष्यः भवितुम् अर्हति यदि गुरुः तमुद्दिश्य देवस्य नाम कथयेत् । गङ्गातीरनिवासिनः सर्वे स्नानार्थं गङ्गानदीं...
  • Thumbnail for भीमसेन जोशी
    अजायत । एतस्य जनकः पाठशालाया: अध्‍यापक: आसीत् । सवायी गन्धर्वमहोदयः एतस्य गुरुः। भीमसेनस्य जन्म गदगमण्डलस्य रोणजनपदे क्रि.श. १९२२ तमवर्षस्य फेब्रवरिमासे...
  • “बः कुम्भे वरुणे बिन्दौ विकल्पे च गुरौ मदे। विभूतिकारे कलहे पक्षे गर्भे च पर्वणि”- नानार्थरत्नावलिः बिन्दुः विकल्पः गुरुः मदः कलहः पक्षः गर्भः पर्वम्...
  • पूज्यः च गुरुः गरीयान् न त्वत्समः अस्ति अभ्यधिकः कुतः अन्यः लोकत्रये अपि अप्रतिमप्रभाव ॥ ४३ ॥ त्वं चराचरस्य अस्य लोकस्य पिता असि पूज्यः गुरुः गरीयान् च...
  • Thumbnail for गुरु नानक देव
    अपि बोधयतु । इदं भवतः कर्तव्यम् ।' इति । ततः सिक्खमतस्य उगमः जातः । नानकः गुरुः इति अङ्गीकृतः । तेन चत्वारः प्रमुखप्रवासाः कृताः इति निर्दिश्यते । आदौ तेन...
  • Thumbnail for यष्टी
    उपयुज्यन्ते । एषा यष्टी पचनार्थं गुरुः । एषा स्निग्धगुणयुक्ता, शीतवीर्या च । एषा यष्टी जीर्णानन्तरं मधुरविपाका भवति । “यष्टी हिमा गुरुः स्वाद्वी चक्षुष्या बलवर्णकृत्...
  • Thumbnail for प्रश्नोपनिषत्
    जगत् उत्पद्यते, तस्य कारणीभूतं तत्त्वं किम् ? इति । तस्य प्रश्नं श्रुत्वा गुरुः ब्रूते – सृष्टेरादौ प्रजाः स्रष्टुकामः प्रजापतिः एकोऽहं बहुस्यामिति चिन्तयन्...
  • खगोलशास्त्ररीत्या नव ग्रहाः निर्दिष्टाः सन्ति । रविः, चन्द्रः, कुजः, बुधः, गुरुः, शुक्रः, शनिः, राहुः, केतुश्च नवग्रहाः । नमः सूर्याय चन्द्राय मङ्गलाय बुधाय...
  • अफजल् गुरु (अफजल् गुरुः तः अनुप्रेषितम्)
    मोहम्मद् अफजल् गुरुः जैश्-ए-मोहम्मद् नामकस्य भयोत्पादकसङ्घतनस्य सदस्यः । २००१ तमे वर्षे भारतस्य संसद्भवनस्य उपरि यत् आक्रमणम् अभवत् तस्य सूत्रधारः आसीत्...
  • Thumbnail for वृषभराशिः
    ग्रहराज्यव्यवस्थायां शुक्रः अमात्यः भवति यथा गुरुः । किन्तु गुरु-शुक्रयोः केचन मौलिकभेदाः भवन्ति । न्याययुत-स्पष्टजीवनशैलिं गुरुः सङ्केतयति । शुक्रः तु आवश्यकतानुगुणं...
  • ग्रहराज्यव्यवस्थायां शुक्रः अमात्यः भवति यथा गुरुः । किन्तु गुरु-शुक्रयोः केचन मौलिकभेदाः भवन्ति । न्याययुत-स्पष्टजीवनशैलिं गुरुः सङ्केतयति । शुक्रः तु आवश्यकतानुगुणं...
  • Thumbnail for कूचिपुडी
    । वेदान्तं नारायण शर्मा । डा. कोरद नरसिंह रावः । गुरुः सि.आर्.आचार्यलू । मृणालिनी साराभायी । गुरुः बालकोण्डल रावः । पि.बि.कृष्णभारती । पसुमर्थि वेणुगोपालकृष्ण...
  • पितृतश्चैव तस्मात्पूज्यतमो गुरुः।। 12-108-26a ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह। पूज्यमानेषु गुरुषु तस्मात्पूज्यतमो गुरुः।। 12-108-27a केनचिन्न च वृत्तेन
  • गुरुः, शिक्षकः, उपाद्यायः, आचार्यः, पण्डितः, सूचकः, अध्यापकः, प्रतिबोधकः, पाठकः, उपदेशिनः, बोधयितृ, प्रवचनीयः, मेधाविनः, विबुधः, वेदि, शिक्षाकरः, स्कन्धः
  • तावदरुणेन तमो निरस्तं । आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस्तव गुरुः स्वयं उच्छिनत्ति । । ५.७१ । । पदच्छेदः यावत् प्रतापनिधिः आक्रमते न भानुः
  • १. गोब्राह्मणहितार्थाय देशस्य च हिताय च । तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥ (बालकाण्डः २६/५) २. पिता ह्येनं जनयति पुरुषं पुरुषर्षभ । प्रज्ञां ददाति
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

धूमलःद्वितीयविश्वयुद्धम्भाष्यनिबन्धकाराःकुमारसम्भवम्अभिनवगुप्तः१४४७नवम्बर १६लज्जालुसस्यम्ह्तमिळभाषारौद्रम् रणम् रुधिरम्२४८भारतीयदार्शनिकाःसत्य नाडेलागोकुरासस्यम्अन्ताराष्ट्रीयमहिलादिनम्गौतमबुद्धःनाटकम् (रूपकम्)इङ्ग्लेण्ड्टुनिशियादमण दीव चशल्यक्रियामातृदिवसःसंयुक्तराज्यानिबौद्धधर्मः११०६फलम्१८५२धर्मःमाघमासःमार्जालःदश अवताराःकजाखस्थानम्थाईभाषादक्षिण अमेरिकाभीष्मः१४०५चेदीदेहलीस्कन्दस्वामीक्षीरम्शतपथब्राह्मणम्सङ्गणकम्राजविद्या राजगुह्यं...प्रथम कुमारगुप्तःडेनमार्कहरीतकीमोहम्मद रफीशाम्भवीवक्रोक्तिसम्प्रदायःजाती१६८०किरातार्जुनीयम्दिसम्बर ३०रूप्यकम्तैत्तिरीयोपनिषत्मत्स्यपुराणम्सामाजिकमाध्यमानिअशोकः१८५६सुन्दरसीकौशिकी नदीनैषधीयचरितम्युरेनस्-ग्रहःडचभाषाब्रह्मगुप्तःवेदःगढवळिभाषाबेट्मिन्टन्-क्रीडा🡆 More