सत्यमेव जयते

सत्यमेव जयते नानृतम् सत्येन पन्था विततो देवयानः । येनाऽक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परं निधानं ॥

सत्यमेव जयते
भारतस्य देशीयचिह्नम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

द्राक्षाफलम्वार्त्तापत्रम्आयुर्विज्ञानम्तमिळभाषानव रसाःविजयादशमीक्रीडाहरीतकीगुरुत्वाकर्षणशक्तिः१८८३गजःओमान१२११ओशीनियाभारतीयप्रौद्यौगिकसंस्थानम्रुद्राष्टकम्देशाःआस्ट्रेलियाअन्तर्जालम्१९०७पतञ्जलिस्य योगकर्मनियमाःयुद्धम्भट्टनायकःरामनवमीजरागोजानाहं वेदैर्न तपसा...फ्लोरेंसकल्पशास्त्रस्य इतिहासःवैराग्यशतकम्उद्भटःसर् अलेक्साण्डर् प्लेमिङ्ग्९२५कालिदासमध्यमव्यायोगःसंस्कृतभाषामहत्त्वम्१४४७शर्मण्यदेशःवैश्विकस्थितिसूचकपद्धतिःअभिनवगुप्तःवेणीसंहारम्२१०पश्यैतां पाण्डुपुत्राणाम्...उपपदपञ्चमीआग्नेयजम्बुद्वीपः२८४स्वामी विवेकानन्दःसुबन्धुःमन्थराजे साई दीपकरास्यास्विट्झर्ल्याण्ड्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यामनुस्मृतिः१०५८तेनालीमहापरीक्षानेपोलियन बोनापार्टफेस्बुक्वेतालपञ्चविंशतिकाजार्ज १जेम्स ७ (स्काटलैंड)भारतीयदर्शनशास्त्रम्अक्षरम्द्विचक्रिकाअमिताभ बच्चनकाव्यदोषाःश्रीधर भास्कर वर्णेकरसङ्गणकम्कूडलसङ्गमःकिरातार्जुनीयम्तुर्कीब्रह्मगुप्तःनीतिशतकम्सितम्बरयथैधांसि समिद्धोऽग्निः...१३७२🡆 More