शास्त्रीयभाषा

शास्त्रीयभाषा (हिन्दी: शास्त्रीय भाषा, आङ्ग्ल: Classical language) स्वतन्त्रसाहित्यपरम्परा, लिखितसाहित्यस्य विशालः प्राचीनः निकायः च युक्ता यापि भाषा अस्ति । शास्त्रीयभाषाः सामान्यतया मृतभाषाः भवन्ति, अथवा उच्चपरिमाणस्य द्विभाषा दर्शयन्ति, यतः भाषायाः भाषितविविधताः कालान्तरेण शास्त्रीयलिखितभाषायाः अपेक्षया अधिकं दूरं विचलन्ति ।

शास्त्रीयाध्ययनम्

पारम्परिक यूरोपीयशास्त्रीय अध्ययनस्य सन्दर्भे "शास्त्रीयभाषा" यूनानीभाषायाः लातिनीभाषायाः च संदर्भं ददति, ये शास्त्रीयप्राचीनकाले भूमध्यसागरीयजगतः साहित्यिकभाषा आसीत् । विश्वव्यापी सांस्कृतिकमहत्त्वस्य दृष्ट्या एडवर्ड् सपीर् स्वस्य पुस्तके लॅङ्गवेज् (आङ्ग्ल: Language, अनु. 'भाषा') इति सूचीं विस्तारयिष्यति यत् चीनी, अरबी, संस्कृतभाषा च अन्तर्भवति: ।

सामान्यप्रयोगः

सामान्यतया निम्नलिखित भाषाः शास्त्रीयपदं गृहीतवन्तः इति ज्ञायन्ते । एतादृशः चरणः कालस्य सीमितः भवति, यदि पूर्ववृत्तरूपेण साहित्यिकं "स्वर्णयुगम्" इति गणयितुं आगच्छति तर्हि "शास्त्रीयः" इति मन्यते च । "शास्त्रीय" कालः प्रायः "पुराण"कालस्य अनन्तरं साहित्यस्य पुष्पीकरणस्य अनुरूपः भवति, यथा- पुरातनलातिनीभाषायाः उत्तराधिकारी शास्त्रीयलातीनीभाषा, पुरातनसुमेरीभाषायाः उत्तराधिकारी शास्त्रीयसुमेरीभाषा, वैदिकसंस्कृतभाषायाः उत्तराधिकारी शास्त्रीयसंस्कृतभाषा, पुरातनफारसीभाषायाः उत्तराधिकारी शास्त्रीयफारसीभाषा । एषः अंशतः शब्दावलीयाः विषयः अस्ति, उदाहरणार्थं पुरातनचीनीभाषा शास्त्रीयचीनीभाषायाः पूर्वं न अपितु समावेशार्थं गृह्यते । केषुचित् सन्दर्भेषु, यथा अरबी-तमिळभाषायोः, "शास्त्रीय" अवस्था प्रारम्भिकप्रमाणितसाहित्यरूपान्तरेण सह मेलनं करोति ।

‌प्राचीनकालः

  • शास्त्रीयसुमेरी (सुमेरप्रदेशस्य साहित्यिकभाषा, २६ शताब्द्याः ई॰पू॰तः २३ शताब्द्याः ई॰पू॰ यावत्)
  • मध्येजिप्तीय (प्राचीनेजिप्तस्य साहित्यिकभाषा २० शताब्द्याः ई॰पू॰तः चतुर्थशताब्द्याः यावत्)
  • पुरातनबेबीलोनीय (अक्कादीयभाषा २० तः १६ शताब्द्याः ई॰पू॰पर्यन्तं, परवर्तीनां साहित्यिककृतीनाम् अनुकरणीयमानकम्)
  • मध्यासिरीय (अक्कादीयभाषा १६ तः १३ शताब्द्याः ई॰पू॰पर्यन्तम्)
  • वैदिकसंस्कृतम् (शास्त्रीयमानकीकरणात् पूर्वं संस्कृतभाषायाः रूपं वैदिकग्रन्थेषु १५ तः १० शताब्द्याः ई॰पू॰पर्यन्तं प्रयुक्तम् आसीत्)
  • शास्त्रीयहिब्रू (तनखस्य भाषा, विशेषतः ७-६ शताब्द्याः ईसापूर्वस्य भविष्यद्वाणीग्रन्थानाम्)
  • पुरातनफारसी (अकिमेनिड्-साम्राज्यस्य राजभाषा, ६ तः ४ शताब्द्याः ई॰पू॰)
  • शास्त्रीयचीनी (झोऊ राजवंशस्य साहित्यिकभाषायाः आधारेण ५ शताब्द्याः ई॰पू॰)
  • शास्त्रीययूनानी (५ शताब्द्याः ई॰पू॰ अत्तिक-अपभ्रंसः)
  • शास्त्रीयसंस्कृतम् (पाणिनेः चतुर्थशताब्द्याः अष्टाध्यायी इत्यनेन वर्णनं कृतम्)
  • शास्त्रीयतमिळ् (तोल्काप्पियं द्वारा परिभाषितं सङ्गं साहित्यम्, द्वितीयशताब्द्याः ई॰पू॰तः द्वितीयशताब्द्याः यावत्)
  • शास्त्रीयपालि (बौद्धदर्शनम् एतस्याः भाषायाः प्रयोगः ई॰पू॰ द्वितीयशताब्द्याः आरभ्य कृतः)
  • शास्त्रीयलातिनी (ई॰पू॰ प्रथमशताब्द्याः साहित्यिकभाषा)
  • शास्त्रीयमान्दिक (मन्दीयवादस्य साहित्यकभाषा, प्रथमशताब्दी ई॰)
  • शास्त्रीयसिरियिक (सिरियकक्रैस्तमतस्य साहित्यकभाषा, तृतीयतः ५ शताब्द्याः यावत्)
  • मध्यफारसी (सासानीयसाम्राज्यस्य राजभाषा, तृतीयतः ७ शताब्द्याः यावत्)
  • शास्त्रीयकोप्तिक (ईजिप्तदेशस्य, अलेक्जेण्ड्रियाप्रदेशस्य कोप्टिक्-रूढिग्रस्तक्रैस्तमन्दिरस्यश्च भाषा, तृतीयतः १३ शताब्द्याः यावत्, अद्यपर्यन्तं साहित्यिकभाषा)

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

शास्त्रीयभाषा शास्त्रीयाध्ययनम्शास्त्रीयभाषा सामान्यप्रयोगःशास्त्रीयभाषा सम्बद्धाः लेखाःशास्त्रीयभाषा सन्दर्भाःशास्त्रीयभाषाआङ्ग्लभाषाभाषाहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

द्युतिशक्तिःमृच्छकटिकम्कणादःदीपावलिःपतञ्जलिःभाषापक्षिणःतुलसीदासःअपादानकारकम्इन्दिरा गान्धीज्यायसी चेत्कर्मणस्ते...अरिस्टाटल्५ दिसम्बरजून ९पर्यटनम्महात्मा गान्धीआश्लेषावि के गोकाक१४०चीनदेशःविकिःनेप्चून्-ग्रहःसुबन्धुःगुप्तसाम्राज्यम्नारिकेलम्११११भूमिरापोऽनलो वायुः...१५०७जार्ज २मुङ्गारु मळे (चलच्चित्रम्)केशव बलिराम हेडगेवारनवम्बर १८दिशा पटानीविलियम शेक्सपीयरधर्मशास्त्रम्अद्वैतवेदान्तःचितकारा विश्वविद्यालयसुमुखीतर्कसङ्ग्रहःसाङ्ख्यदर्शनम्काव्यविभागाःभ्नियतं कुरु कर्म त्वं...पेलेलेलिह्यसे ग्रसमानः...लवणम्१०२७झान्सी१४ नवम्बरअनन्यचेताः सततं...१५४२कुन्तकःनार्वेप्राचीनवंशावलीचार्वाकदर्शनम्कर्णाटकसङ्गीतम्५३०१०९०अशोकः१९०२वराटिकाजेक् रिपब्लिक्क्षमा रावअथ योगानुशासनम् (योगसूत्रम्)यकृत्उपमालङ्कारःअब्राहम लिन्कनमध्यमव्यायोगःभारतस्य संविधानम्🡆 More