शतवेधी

एषः शतवेधी भारते अपि वर्धमानः कश्चन शाकविशेषः । एषः शतवेधी अपि एकविधं सस्यम् अस्ति । अतः एषः शतवेधी अपि सस्यजन्यः आहारपदार्थः । एषः शतवेधी आङ्ग्लभाषायां Lemon Grass इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Cymbopogon इति । एतस्य शतवेधीसस्यस्य मूलं भारतम् अथवा एष्या । अस्य शतवेधीसस्यस्य रुचिः आम्ला भवति । एतत् शतवेधीसस्यं चायनिर्माणे, सूपनिर्माणे चापि उपयुज्यते । सामुद्रिक-आहारपदार्थाणां निर्माणे, मीनस्य, मांसस्य चापि आहारनिर्माणे अपि एतत् शतवेधीसस्यम् उपयुज्यते । अनेन शतवेधिना तैलम् अपि निर्मीयते ।

शतवेधी
शतवेधीसस्यम्
शतवेधी
शतवेधीसस्यस्य एकं पत्रम्
शतवेधी
विक्रयणार्थं संस्थापितं शतवेधीसस्यम्

Tags:

आहारःचायम्भारतम्मीनः

🔥 Trending searches on Wiki संस्कृतम्:

हिडिम्बाकन्नौजीभाषा७१अन्तर्जालम्य एनं वेत्ति हन्तारं...१९०३संस्कृतसाहित्येतिहासःदिसम्बर ५मेघदूतम्८७४माधवीसंभेपूस्वसाट्यूपआनन्दवर्धनःविद्यानाथःचितकारा विश्वविद्यालयवायुमालिन्यम्पद्मपुराणम्चन्दनम्संयुक्तराज्यानिप्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्ईशावास्योपनिषत्धर्मवंशःपञ्चतन्त्रम्काव्यात्मविमर्शःवेदान्तः१००६विकिस्रोतःमहाकाव्यम्समन्वितसार्वत्रिकसमयःकुन्तकःभट्टिःवितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः (योगसूत्रम्)विशिष्टाद्वैतवेदान्तःकांसाई अन्तर्राष्ट्रीय विमानस्थानकअद्वैतवेदान्ते सत्तास्वरूपम्स्टार् वार्स् - अ न्यू होप्विकिमीडियावाल्मीकिजयन्तीमजापहितसाम्राज्यम्सिलवासावसिष्ठस्मृतिःतमिळनाडुराज्यम्पराशरऋषिःभूकम्पःकृष्णःद टाइम्स ओफ इण्डियाद्वितीयविश्वयुद्धम्चम्पारणसत्याग्रहःअलङ्कारसम्प्रदायःअप्रैल २१बोधायनःअन्नप्राशनसंस्कारःजलम्१५८२शतपथब्राह्मणम्पञ्चमहाकाव्यानिमधेपुराअरबीभाषाउत्तरमेसिडोनिया९११वालीबाल्-क्रीडाजैनतीर्थङ्कराःअभिनवगुप्तःत्रोत्स्कीचीनदेशःसेनेगलगणितम्अभिजित् नक्षत्रम्अहिंसाकराचीचाणक्यःश्रेयान्स्वधर्मो विगुणः🡆 More