वसन्तः

चैत्रवैशाखमासयोः वसन्तर्तुः । वृक्षाः कुसुमिताः भवन्ति । कोकिलाः कूजन्ति । मधुपाः मधु पिबन्ति । उपवनानि शोभन्ते ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

नवम्बर १६तुलसीदासः२६ अप्रैलशशि तरूर्विजयादशमीगौतमबुद्धःजार्जिया (देशः)दर्शनानिज्योतिषशास्त्रम्वेणीसंहारम्वाल्मीकिःब्रह्मसूत्राणिमार्जालः२४८२०१०मध्यमव्यायोगः५९३१०८८१३७२ब्रह्मगुप्तःपुराणम्सिलवासासमासःदिसम्बर८५९ओमानदृष्ट्वा तु पाण्डवानीकं...रघुवंशम्८८६महाकाव्यम्जिनीवा१५३८स्विट्झर्ल्याण्ड्फरवरी १३स्वदेशीपनसफलम्लज्जालुसस्यम्डचभाषास्थूल अर्थशास्त्र१९०८अर्थशास्त्रम् (ग्रन्थः)हठप्रदीपिकावेदःअपर्याप्तं तदस्माकं...काव्यप्रकाशः४ फरवरीजन्तुःहिन्द-यूरोपीयभाषाःमगहीभाषाअसहकारान्दोलनम्निरुक्तम्नवम्बर १७वर्णःआङ्ग्लभाषामम्मटःस्वामी विवेकानन्दःसंस्कृतभाषामहत्त्वम्विश्वनाथः (आलङ्कारिकः)कदलीफलम्मिसूरी१७०७लेखाअश्वघोषःआस्ट्रेलियाजार्ज २प्रथम कुमारगुप्तःपी टी उषाइन्द्रःसिडनीसंस्कृतविकिपीडियाप्रकरणग्रन्थाः (द्वैतदर्शनम्)ओट्टो वॉन बिस्मार्क🡆 More