मङ्गलवासरः

सप्ताहस्य तृतीयः वासरः मङ्गलवासरः । सोमवासरात्परं बुधवासरात्पूर्वम् अयं वासरः तिष्ठति । कुजवासरः अङ्गारकवासरः इत्यपि अस्य नामानि भवतः । मङ्गलग्रहस्य माम्नि अयं वासरः भवति । देवीपूजार्थम् एतत् दिनं प्रशस्तम् इति भारतीयानां विश्वासः ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

तैत्तिरीयोपनिषत्सितम्बर २१६ मईवास्तुविद्यासिद्धराज जयसिंहविकिमीडियाव्लादिमीर पुतिननारिकेलम्अभिज्ञानशाकुन्तलम्सचिन तेण्डुलकररसःअमरकोशःइन्दिरा गान्धीभारविःऐडॉल्फ् हिटलर्अनन्यचेताः सततं...भौतिकशास्त्रम्१६५४सङ्गीतम्समन्वितसार्वत्रिकसमयःवेदव्यासःस्वास्थ्यम्ईश्वरःउद्धरेदात्मनात्मानं...भरतः (नाट्यशास्त्रप्रणेता)फेस्बुक्१३९३कालिदासःउदयनाचार्यःअगस्त २४बाय्सीभाषामलेशियामिका अल्टोलाअक्षय कुमारअरिस्टाटल्१११११०२१भारतस्य संविधानम्काव्यालङ्कारयोः क्रमिकविकासःजपान्कलियुगम्अस्माकं तु विशिष्टा ये...वराटिका१७५८१५४२आयुर्विज्ञानम्पञ्चतन्त्रम्प्राणायामःलेलिह्यसे ग्रसमानः...मालविकाग्निमित्रम्देवगिरि शिखरम्२०११आश्रमव्यवस्था२८ मार्चश्रीधर भास्कर वर्णेकरभगत सिंहSanskritdocuments.orgयवनदेशःमहाभाष्यम्कालिका पुराण८९२नैषधीयचरितम्१९०१सहजं कर्म कौन्तेय...सूत्रलक्षणम्भक्तिःसितम्बर ६🡆 More