मङ्गलयानम्

मङ्गलयानम् (औपचारिकनाम- मङ्गल कक्षीय-मिशन्, आङ्ग्ल: Mars Orbiter Mission; मार्स ऑर्बिटर् मिशन्) इति भारतस्य मङ्गलग्रहं प्रति प्रथमम् अभियानम् अस्ति । वस्तुत: अभियानमिदं भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO) इति संस्थायाः एका महत्वाकाङ्क्षी अन्तरिक्षपरियोजना । अस्याः परियोजनानुसारं २०१३ तमवर्षस्य ५ नवेम्बर् दिनाङ्के (अपराह्नः २:३८ समये) उपग्रहस्य उत्प्रेषणम् सफलतापूर्वकम् अभवत् । आन्ध्रप्रदेशस्य श्रीहरिकोटास्थितं सतीश् धवन् अन्तरिक्ष केन्द्रतः ध्रुवीय उपग्रह प्रक्षेपण यानेन (पि एस् एल् वि-सि२५) सफलतापूर्वकमिदं मङ्गलयानं उत्प्रेषितम् आसीत् । एतस्य यानस्य उत्प्रेषणानन्तरं भारतदेशः कतिपयदेशेषु एकः अभूत् ये मङ्गलं प्रति उपग्रहान् प्रेषितवन्तः । परन्तु इदमपि सत्यं यत्- तेषु अभियानेषु प्रायः अर्धं असफलानि अभवन् ।

मङ्गलकक्षपथीय-मिशन्
मङ्गलयानम्
मङ्गलयानस्य मङ्गलग्रहप्रदक्षिणस्य काल्पनिकचित्रम्
मिशन् प्रकारः मङ्गलग्रहस्य कृत्रिम-उपग्रहः
सञ्चालकः भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO)
जालस्थानम् MOM
मिशन् अवधिः ३०० दिनानि
अन्तरीक्षयानस्य वैशिष्ट्यम्
अन्तरीक्षयानम् ऐ के-१ के
निर्माणकर्ता भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (उपग्रहकेन्द्रम्)ISAC
उत्प्रेषणभरः 1,350 किग्रा (2,980 पाउन्ड)
शुष्कभरः 500 किग्रा (1,100 पाउन्ड)
अधिकभरः 15 किग्रा (33 पाउन्ड)
आयतनम् 1.5 m cube
क्षमता 840 W from solar panels.
मिशन्-प्रारम्भः
उत्प्रेषणदिनाङ्कः ५ नवेम्बर् , २०१३; २:३८(अपराह्नः) युटिसि
उत्प्रेषणयानम् पि एस् एल् वि- एक्स् एल्(सि २५)
उत्प्रेषणस्थलम् सतीश धवन् महाकाशकेन्द्रम् (एफ् एल् पि)
कन्ट्राक्टर् भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO)
कक्षपथीयगणितम्
उद्धरणप्रक्रिया एरोसेन्ट्रिक्
अपभूरेखा 377 किमी (234 मील)
अपभूरेखा 80,000 किमी (50,000 मील)
वक्रता १७.८६४ डिग्रि
युगः (astronomy) परिकल्पितः
मङ्गलग्रहस्य कक्षागामी
कक्षागामी सन्निवेशः २४ सेप्टेम्बर् २०१४, 02:00 UTC
MSD 50027 06:27 AMT

वस्तुतः इयं एका प्रौद्योगिकी परियोजना । अस्याः परियोजनायाः लक्ष्यमस्ति आन्तर्ग्रहीय-महाकाश-योजनार्थम् आवश्यकप्रारूपस्य, नियोजनस्य, प्रबन्धनस्य तथा क्रियान्वयस्य विकासकरणम् । इदमभियानं यदि सफलं भविष्यति तर्हि भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO) चतुर्थमहाकाशसंस्थारूपेण मङ्गलग्रहे अवरतरिष्यति ।

टिप्पणी

Tags:

आङ्ग्लभाषाआन्ध्रप्रदेशराज्यम्ध्रुवीय उपग्रह प्रक्षेपण यानम्भारतम्भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO)मङ्गलः

🔥 Trending searches on Wiki संस्कृतम्:

विश्वनाथः (आलङ्कारिकः)१०२१जातीवाशिङ्टन्दक्षिण अमेरिका१६४८उत्तररामचरितम्८१६भारतस्य इतिहासःभासःलेलिह्यसे ग्रसमानः...विशिष्टाद्वैतवेदान्तःचार्ल्सटन्यकृत्कवकम्सङ्कल्पप्रभवान्कामान्...नैषधीयचरितम्सिलवासागेन्जी इत्यस्य कथा१००मोनाकोसूरा अल-इखलाससांख्ययोगःअमरकोशःमलेशियाहिन्दूधर्मःसर्पण-शीलःकेन्या३२कैटरीना कैफहिन्द-यूरोपीयभाषाःधर्मकीर्तिः१५९५आर्यभटःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)उत्तराषाढालोकेऽस्मिन् द्विविधा निष्ठा...मामुपेत्य पुनर्जन्म...५३०मधु (आहारपदार्थः)स्पेन्ईरानमईसामवेदःक्लव्डी ईदर्लीद्विचक्रिकापुरुषोत्तमयोगःनीतिशतकम्संस्कृतम्संस्कृतभाषामहत्त्वम्मुङ्गारु मळे (चलच्चित्रम्)अगस्त २४देवगिरि शिखरम्दशरथःजिनीवासोमनाथःउपमालङ्कारःमालविकाग्निमित्रम्कालमेघः१८५३दीवनैनं छिन्दन्ति शस्त्राणि...सितम्बर🡆 More