भारतीय-प्रीमियर् लीग्

इन्डियन् प्रीमियर् लीग् अथवा ऐ पि ल् भारतीयक्रिकेट्समित्या २० षट्कनां क्रीडास्पर्धा । एतच्च सम्पूर्णं वृत्तिनिरतानां कृते एव वर्तते । अस्यां क्रीडास्पर्धायां ९ गणानि सन्ति ।.

अत्र च विदेशीयक्रीडापटवः अपि भवन्ति । इयं च स्पर्धा २००८ तमे वर्षे आरब्धा । स्पर्धा च भारतीयक्रिकेट्समित्या आयोज्यते । प्रस्तुतं इमां स्पर्धां भारतीयक्रिकेट्समितिः आयोजयति । तत्रापि भारतीयक्रिकेट्समित्याः उपाध्यक्षः राजीवशुक्ला निर्वहन् अस्ति । एषः सद्यः ऐ पि ल् स्पर्धासमित्याः अध्यक्षः वर्तते । अत्र च ये गणानां प्रायोजकत्त्वं स्वीकुर्वन्ति ते एव तस्य गणस्य रायभारिणः भवन्ति ।

भारतीय-प्रीमियर् लीग्
भारतीय-प्रीमियर् लीग्
इन्डियन् प्रीमियर् लीग् लाञ्छनम्
Countries भारतम्
Administrator बि सि सि ऐ
Format ट्व्वेन्टि २०
First tournament 2008
Last tournament Current
Next tournament 2013
Tournament format Double round-robin and Knockout
Number of teams 9
Current champion चेन्नै सूपर् किङ्ग्स्
Most successful चेन्नै सूपर् किङ्ग्स् (2 titles)
Qualification Twenty20 Champions League
Most runs सुरेश रैना
(1925, चेन्नै सूपर् किङ्ग्स्)
Most wickets Lasith Malinga
(74, मुम्बै इण्डियन्स्)
Website IPLT20.com
भारतीय-प्रीमियर् लीग् २०१२ इन्डियन् प्रीमियर् लीग्

गणाः

चेन्नै सूपर् किङ्ग्स्

चेन्नै सूपर् किङ्ग्स् चेन्नैमध्ये निवास्यमानः एकः भारतीयप्रीमियर् लीग् गणः । एतस्य गणस्य नायकः महेन्द्रसिम्ह धोनी वर्तते । एतस्य गणस्य प्रशिक्षकः स्टीफ़न् फ़्लेमिङ्ग् विद्यते । एतावता भारतीयप्रीमियर् लीग् आवृत्तिचतुष्टयं समापितवत् वर्तते । तत्र च चेन्नै सूपर् किङ्ग्स् गणस्य द्विवारं जयः अभूत् ।

मुम्बै इण्डियन्स्

मुम्बै इण्डियन्स् गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः मुम्बै नगरस्य प्रातिनिध्यं वहति । हर्भजनसिंहः एतस्य गणस्य नायकः । सचिनतेण्डुलकरः एतस्य गणस्य अत्युत्तमक्रीडालुः वर्तते ।

रायल् चालेञ्जर्स्

रायल् चालेञ्जर्स् गणः बेङ्गळूरुनगरं प्रतिनिधत्ते । एषोऽपि गणः भारतीय-प्रीमियर् लीग् मध्ये अन्यतमः । एतस्य गणस्य स्वामी विजयमल्यः वर्तते । गणस्यास्य नेता डेनियल् वेटोरि विद्यते । क्रिस् गेय्ल् अस्य गणस्य प्रमुखक्रीडालुः विद्यते ।

डेक्कन् चार्जर्स्

डेक्कन् चार्जर्स् इति एषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः हैदराबाद् नगरं प्रातिनिधत्ते । टि वेङ्कटरेड्डी एतस्य गणस्य निर्वाहकः वर्तते । एषः डेक्कन् क्रोनिकल् समूहसंस्थायाः प्रमुखः । कुमार सङ्गकारः गणस्यास्य नेता विद्यते ।

डेल्ली डेर्डेविल्स्

डेल्ली डेर्डेविल्स् इत्येषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः देहली नगरं प्रातिनिधत्ते । गौतमगम्भीरः एतस्य गणस्य नायकः । ग्रन्धी मल्लिकार्जुनराव् एतस्य गणस्य निर्वाहकः वर्तते । एषः जि एम् आर् संस्था प्रमुखः ।

कोल्कत्ता नैट् रैडर्स्

कोल्कत्ता नैट् रैडर्स् इत्येषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः कोल्कत्ता नगरं प्रातिनिधत्ते । गौतमगम्भीरः एतस्य गणस्य नायकः । शाह् रूख् खान् अपि च जूही चाव्ला एतस्य गणस्य निर्वाहकौ स्तः ।

किङ्ग्स् ११ पञ्जाबः

किङ्ग्स् ११ पञ्जाबः इत्येषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः मोहाली नगरं प्रातिनिधत्ते । आडं गिल्क्रिस्ट् एतस्य गणस्य नायकः । नेस् वाडिया, प्रीति ज़िन्टा एतस्य गणस्य निर्वाहकौ स्तः ।

प्रायोजकाः

गणस्य नाम नगरम् मुख्यस्थः नेता मुख्यप्रशिक्षकः
मुम्बै इण्डियन्स् मुम्बै मुखेश अम्बानी (प्रमुखः रिलयन्स् समूहसंस्थाः) Rohit Sharma राबिन् सिम्हः
रायल् चालेञ्जर्स् बेङ्गळूरु विजयमल्यः (यु बि समूहसंस्थाः) डेनियल् वेटोरी रेय् जेन्निङ्ग्स्
डेक्कन् चार्जर्स् हैदराबाद् टि वेङ्कटरेड्डी (डेक्कन् क्रोनिकल् समूहसंस्थाः) कुमार सङ्गकारः डारेन् लाह्मन्न्
चेन्नै सूपर् किङ्ग्स् चेन्नै इण्डिया सिमेन्ट्स्, गुरुनाथः महेन्द्र सिम्ह धोनी स्टीफ़न् फ़्लेमिङ्ग्
डेल्ली डेर्डेविल्स् नवदेहली जि एम् आर् समूहसंस्थाः वीरेन्द्र सेह्वाग् एरिक् सैमन्स्
किङ्ग्स् ११ पञ्जाबः चण्डीघर् नेस् वाडिया, प्रीती ज़िण्टा, डाबर्, आडं गिल् क्रिस्ट् मिशेल् बेवन्
कोल्कत्ता नैट् रैडर्स् कोल्कत्ता शाह् रूख् खान् (Red Chillies Entertainment), जूही चाव्ला, जयमेह्ता गौतम गम्भीरः ट्रेवर्
राजस्थान् रायल्स् जैपुरम् Emerging Media (Lachlan Murdoch), शिल्पा शेट्टी, राज् कुन्द्रा राहुल् ड्राविड् Monty Desai
पुणे वारियर्स् पूना सुब्रतोराय् सहारा सौरव गङ्गूली Dermot Reeve
कोच्चि टस्कर्स् (Now Defunct, but court has given relief to them.) कोच्चि Kochi Cricket Private Ltd NA NA

बाह्यसम्पर्कतन्तुः

Tags:

भारतीय-प्रीमियर् लीग् गणाःभारतीय-प्रीमियर् लीग् प्रायोजकाःभारतीय-प्रीमियर् लीग् बाह्यसम्पर्कतन्तुःभारतीय-प्रीमियर् लीग्

🔥 Trending searches on Wiki संस्कृतम्:

सुहृन्मित्रार्युदासीनम्...भारतीयराष्ट्रियकाङ्ग्रेस्०४. ज्ञानकर्मसंन्यासयोगःपुरुषार्थःग्रेगोरी-कालगणनाइतालवीभाषाकर्णःसंयुक्ताधिराज्यम्वाद्ययन्त्राणिमोक्षः२०१०अव्ययीभावसमासःअन्तरतारकीयमाध्यमम्सोमवासरःपेलेविश्रवाः१७३०तैत्तिरीयोपनिषत्त्रपुनाटकम् (रूपकम्)हर्षवर्धनः२९ अप्रैलइरीट्रियायमनरूपकालङ्कारःकावेरीनदीदर्शन् रङ्गनाथन्न्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यानव रसाःलेबनान१२३८आस्ट्रेलियाब्रह्मामेघदूतम्१२३०सिर्सि मारिकांबा देवालयविपाशामदर् तेरेसातेनालीमहापरीक्षासूरा अल-अस्रदृष्ट्वा तु पाण्डवानीकं...मृत्तैलोत्तनचुल्लिः4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःआर्मीनियापुनर्जन्मनीतिशतकम्माधुरी दीक्षितमहाभारतम्कराचीसाहित्यशास्त्रम्विकिःरामायणम्धान्यानिवैश्विकस्थितिसूचकपद्धतिः२६इस्लाम्-मतम्संहतिः (भौतविज्ञानम्)अलङ्कारशास्त्रस्य सम्प्रदायाःटोनी ब्लेयरअलवरकदलीफलम्भारतीयभूगोलम्आयुर्वेदःशरीरं च रक्तवाः स्रोत४४५भारतम्विक्रमोर्वशीयम्भर्तृहरिःधावनक्रीडाभारतस्य इतिहासः🡆 More