पञ्जाबीभाषाः उपभाषाः च

पञ्जाबीभाषाः उपभाषाः च (पञ्जाबी: ਪੰਜਾਬੀ ਬੋਲੀਆਂ ਅਤੇ ਭਾਸ਼ਾਵਾਂ) भारतस्य पाकिस्थानस्य च पञ्जाबक्षेत्रे भाष्यमाणानां भाषाणाम् उपभाषाणां च श्रृङ्खला अस्ति, येषाम् आधिकारिकमान्यतायाः भिन्न-भिन्न-अवधिः अस्ति । ते कदाचित् महा-पञ्जाबी इति उच्यन्ते ।

पञ्जाबीभाषाः
ਪੰਜਾਬੀ ਭਾਸ਼ਾਵਾਂ
भौगोलिकविस्तारः पञ्जाब
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
उपश्रेण्यः
पञ्जाबीभाषाः उपभाषाः च

अस्य क्षेत्रस्य उपभाषाणाम् आधारेण ये साहित्यिकभाषा विकसिताः सन्ति ते पूर्वे मध्यपञ्जाबे च मानकपञ्जाबी, नैरृत्ये सराइकी, वायव्ये हिन्दको, उत्तरे पहाडी-पोठवारी च ।

प्रायः पूर्वदिशि पञ्जाबीभाषायाः पश्चिमे "लहन्दा" इति विविधसमूहस्य च मध्ये भेदः क्रियते । "लहन्दा" सामान्यतः सराइकी-हिन्दकोभाषाभेदौ उपगृह्णाति, द्वयोः समूहयोः मध्ये पहाडी–पोठवारी, शाहपुरी, झाङ्गवी च इत्यनेन सह । पूर्वपञ्जाबी-उपभाषासु सामान्यतया मान्यताप्राप्ताः दोआबी, माझी (मानक), मलवई, पुआधी च सन्ति । आग्नेयदिशि स्थिता बागडीभाषा हरियाणवीभाषायाः माध्यमिकः अस्ति, यदा तु सुदूरपश्चिमे "लहन्दा" प्रकारा खेतरानी सरैकी-सिन्धी-योः मध्ये मध्यवर्ती भवितुम् अर्हति ।

"महापञ्जाबी" इत्यस्य प्राकारेषु अनेकाः लक्षणाः समानाः सन्ति, यथा तनावयुक्तेषु अक्षरेषु प्राकृतद्विव्यञ्जनानां संरक्षणम् । तथापि ते एकस्य भाषासमूहस्य भागः भवन्ति वा इति विषये असहमतिः वर्तते, केचन प्रस्ताविताः वर्गीकरणाः तान् सर्वान् हिन्द-आर्यस्य वायव्याञ्चलस्य अन्तः स्थापयन्ति, अन्ये तु एतत् केवलं पश्चिमप्रकाराणां कृते एव आरक्षन्ति, पूर्वीयान् च मध्यभागे नियुक्तयन्ति हिन्दीभाषायाः पार्श्वे ।

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

पञ्जाबीभाषापाकिस्थानम्भारतम्

🔥 Trending searches on Wiki संस्कृतम्:

नाटकम् (रूपकम्)शुष्कफलानिखण्डशर्करारसःनास्ति बुद्धिरयुक्तस्य...मार्जालःजीवनीआङ्ग्लभाषा७९४अण्टीग्वाविवाहसंस्कारःअविनाशि तु तद्विद्धि...सेनयोरुभयोर्मध्ये रथं...होमरुल आन्दोलनम्ऍमज़ॉन नदीआकस्मिक चिकित्साउद्धरेदात्मनात्मानं...इण्डोनेशियातत्त्वज्ञानम्न्क्रीडाचम्पादेशःगयानायजुर्वेदःस्वप्नवासवदत्तम्रामायणम्मालाद्वीपःराजशेखरःअलङ्कारशास्त्रस्य सम्प्रदायाःअनुबन्धचतुष्टयम्सितम्बर १३पाषाणयुगम्मोहम्मद रफीअन्तर्जालम्सुहृन्मित्रार्युदासीनम्...नेताजी सुभाषचन्द्र बोसकैटरीना कैफजातीबिजनौरफ्रान्सदेशःइन्द्रः१८९२द्विचक्रिकाधावनक्रीडावार्तकीभारतीयराष्ट्रियकाङ्ग्रेस्सलमान खान१५८९आकाशवाणी(AIR)कर्मणैव हि संसिद्धिम्...कर्णःसंयुक्तराज्यानिहेन्री बेक्वेरलबन्धुरात्मात्मनस्तस्य...२६पक्षिणःअलाबुवसिष्ठस्मृतिःछन्दःनाट्यशास्त्रम् (ग्रन्थः)१०५४लातूरराँचीजेम्स ७ (स्काटलैंड)१३१५हर्षचरितम्🡆 More