नील्-नदी

नैल् भूम्याः दीर्घतमा नदी अस्ति। सा विक्टोरिया सरोवरात् उद्भूय मेडिटरेनियन्-सागरम् वहति। ईजिप्ट्-देशे अनेके नगराणि अस्याः तीरे सन्ति। सूच्यग्रस्तम्भाः अपि अस्याः समीपे ऎव सन्ति। तया विना ईजिप्ट् मरुः भविष्यति। अस्याम् मकराः, बकाः, मत्स्याः च वसन्ति।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

चंद्रयान-3विन्ध्यपर्वतश्रेणीमहीधरःअश्वघोषः११९मल्लक्रीडारुद्राष्टकम्प्रलम्बकूर्दनम्संस्कृतभाषामहत्त्वम्असमियाभाषास्जार्ज ३कालिदासःअक्षय कुमार९८यास्कःवैश्विकस्थितिसूचकपद्धतिःशिखरिणीछन्दःसांख्ययोगः१० फरवरीराष्ट्रियस्वयंसेवकसङ्घःजून ७स्विट्झर्ल्याण्ड्इन्द्रःसचिन तेण्डुलकरममता बनर्जीस्थितप्रज्ञस्य का भाषा...हठप्रदीपिकाब्नेपोलियन बोनापार्टजून ८जनकःसावित्रीबाई फुले१८८०१५३८वाल्मीकिःभास्कराचार्यःसुन्दरसीथामस् जेफरसन्पुराणम्रामनवमीरूप्यकम्पृथ्वीकोमोअष्टाध्यायीप्डोमोनिकन रिपब्लिककालिदासस्य उपमाप्रसक्तिःफरवरी १६रौद्रम् रणम् रुधिरम्मेघदूतम्यूरोपखण्डःदर्शनानिअन्ताराष्ट्रीययोगदिवसःबदरीफलम्प्राणायामःगोकुरासस्यम्जून २४चन्द्रःरसःआयुर्विज्ञानम्फ्रेङ्क्लिन रुजवेल्टबुधःराजशेखरःडॉनल्ड ट्रम्पवर्षःसंन्यासं कर्मणां कृष्ण...मार्कण्डेयपुराणम्नवम्बर १६वसुदेवःकरीना कपूरजून९२५🡆 More