धान्यानि

धान्येषु त्रिविधानि धान्यानि भवन्ति । केषाञ्चन धान्यानां साक्षात् तथैव उपयोगं कुर्मः । कानिचित् च दालं कृत्वा उपयोगं कुर्मः । कानिचित् धान्यानि संस्कृत्य उपयुज्यन्ते ।

धान्यानि
बहुविधानि धान्यानि

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

क्षमा रावअभिनवगुप्तःबलिचक्रवर्तीसिलिकनसन्धिप्रकरणम्जून ८१३९४२१०माघमासःचतुर्थी विभक्तिःकालिदासःईश्वरःवा१०८२१८ सितम्बरभट्टनायकः१२५९अर्थः२९४अप्रैल १८कोमोविश्वनाथः (आलङ्कारिकः)इराक्मगधःसूर्यःबोरानभास्कराचार्यःफलानिसर् अलेक्साण्डर् प्लेमिङ्ग्योगदर्शनस्य इतिहासःअश्वघोषःदिसम्बर१२२०ह्शिवराज सिंह चौहानवेदाङ्गम्द्विचक्रिकामनुःअम्लम्हर्षवर्धनःहिन्दीभीमराव रामजी आंबेडकरस्विट्झर्ल्याण्ड्सितम्बर ५१६६४फ्रेङ्क्लिन रुजवेल्टडोमोनिकन रिपब्लिकअन्ताराष्ट्रीययोगदिवसःसभापर्वशल्यक्रियाचेदीरास्यामार्कण्डेयपुराणम्असहकारान्दोलनम्मिसूरीरक्तम्कोषि अगस्टीन् लूयीउत्तररामचरित२०१०चङ्गेझ खानअनन्वयालङ्कारः१२१९बुधःकल्पशास्त्रस्य इतिहासःअभिनवगुप्त४ फरवरीमाताइङ्ग्लेण्ड्अधिवर्षम्सरस्वतीनदीकार्बनकर्कटराशिःसंस्कृतम्🡆 More