द्रौपदी मुर्मू: भारतस्य राष्ट्रपतिः

द्रौपदी मुर्मू (सान्ताली: ᱫᱨᱚᱩᱯᱚᱫᱤᱻ ᱢᱩᱨᱢᱩᱻ; ओडिया: ଦ୍ରୌପଦୀ ମୁର୍ମୂ) (जन्म २० जून १९५८, तुडु नाम्ना सह) एकः भारतीयः राजनीतिज्ञः, भारतदेशस्य वर्तमानः (पञ्चदशः) राष्ट्रपतिः च । सा भारतीयजनतापक्षस्य सदस्य । अनुसूचित जनजात्याः मध्ये भारतस्य राष्ट्रपतिपदाय निर्वाचित प्रथमा व्यक्तिः । मूर्मू वर्ष २०१५ तः २०२१ पर्यन्तं झारखण्डराज्ये नवम्याः राज्यपालायाः भूमिका निर्वाहितवती, २००० तः २००४ पर्यन्तम् ओडिशासर्वकारस्य मन्त्रिमण्डले विविधानि कार्याणि धारितवती च ।

द्रौपदी मुर्मू
ᱫᱨᱚᱩᱯᱚᱫᱤᱻ ᱢᱩᱨᱢᱩᱻ
द्रौपदी मुर्मू: भारतस्य राष्ट्रपतिः
आधिकारिकालेख्यम्, २०२२
पञ्चदशी भारतस्य राष्ट्रपतिः
Incumbent
Assumed office
२५ जुलाई २०२२
Prime Minister नरेन्द्र मोदी
Vice President वेङ्कैया नायडू
Preceded by रामनाथः कोविन्दः
नवमी झारखण्डराज्यस्य राज्यपाला
In office
१८ मई २०१५ – १२ जलाई २०२१
मुख्यमन्त्रयः रघुवर दास
हेमन्त सोरेन्
Preceded by सैयद् अह्मद्
Succeeded by रमेश बैस
राज्यमन्त्री, ओडिशा
(स्वतन्त्रप्रभारी)
In office
६ अगस्त २००२ – १६ मई २००४
राज्यपालः एम॰एम॰ राजेन्द्रण्
मुख्यमन्त्री नवीन पटनायकः
मन्त्रालयः मत्स्य-पशुसंसाधनयोः विकासः
In office
६ मार्च २००० – ६ अगस्त २००२
राज्यपालः एम॰एम॰ राजेन्द्रण्
मुख्यमन्त्री नवीन पटनायकः
मन्त्रालयः वाणिज्यं परिवहनं च
ओडिशाराज्यसभायाः सदस्या
In office
५ मार्च २००० – २१ मई २००९
Preceded by लक्ष्मण माञ्झी
Succeeded by श्यामचरण हंसदाह
Constituency राइरङ्गपुरम्
व्यैय्यक्तिकसूचना
Born

द्रौपदी बिरञ्चि तुडु
(१९५८-२-२) २० जून १९५८ (आयुः ६५)
उपरबेडा

मयुरभञ्जम्, ओडिशा, भारतम्
Political party भारतीयजनतापक्षः
Residence राष्ट्रपतिभवनं, नवदेहली
Alma mater रमादेवी महिलाविश्वविद्यालयः
Occupation राजनीतिज्ञः
Profession शिक्षिका

राजनीतिप्रवेशात् पूर्वं सा १९७९ तः १९८३ पर्यन्तं राज्यसिञ्चनविद्युत्विभागे लिपिकरूपेण कार्यं कृतवती, ततः १९९७ पर्यन्तं राइरङ्गपुरे शिक्षिकारूपेण च ।


भारतस्य राष्ट्रपतयः
द्रौपदी मुर्मू: भारतस्य राष्ट्रपतिः पूर्वतनः
रामनाथकोविन्दः
द्रौपदी मुर्मू अग्रिमः
---
द्रौपदी मुर्मू: भारतस्य राष्ट्रपतिः


सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

ओडियाभाषाझारखण्डभारतम्भारतस्य राष्ट्रपतिःभारतीयजनतापक्षःसान्तालीभाषा

🔥 Trending searches on Wiki संस्कृतम्:

मौर्यसाम्राज्यम्मोक्षसंन्यासयोगः१८ सितम्बरमलेशियाराष्ट्रियस्वयंसेवकसङ्घः१२१९सिलवासाजलमालिन्यम्कार्बनउत्तराभाद्राअल्लाह्दक्षिणभारतहिन्दीप्रचारसभासितम्बरकलिङ्गयुद्धम्११९वस्तुसेवयोः करः (भारतम्)लज्जालुसस्यम्टुनिशियावेदान्तःजूननवम्बर १५व्लाडिमिर लेनिनजून ८१८६५सेम पित्रोडाजाती१९०८संन्यासं कर्मणां कृष्ण...अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याउत्तररामचरितओषधयःस्वदेशीब्रह्मगुप्तःपतञ्जलिः४५३विज्ञानम्जिनीवाडेनमार्कसङ्गणकम्वैदिकसाहित्यम्हरीतकीलन्डन्धर्मःओशीनियाह्जैमिनिःखो खो क्रीडाताण्ड्यपञ्चविंशब्राह्मणम्कळसस्जया किशोरीअदितिःसिलिकनसिंहः पशुःप्रातिशाख्यम्क्षीरम्मेघदूतम्योगदर्शनस्य इतिहासःकठोपनिषत्थाईभाषाभरद्वाजमहर्षिःअन्ताराष्ट्रीयमहिलादिनम्भारतीयसंस्कृतिःअनन्वयालङ्कारःदृष्ट्वा तु पाण्डवानीकं...५९३चाणक्यःसंयुक्तराज्यानिलोकसभाबाणभट्टःबुधवासरः🡆 More