रसायनशास्त्रम् तत्त्वम्

तत्त्वं शुद्धः रासायनिकपदार्थः अस्ति। एतत् समाणाम् परमाणूणाम् रचयति। स्वर्णः, लोहः, ताम्रम्, कौकिलीयम्, अम्लकरः च सामान्यानि प्रधानानि च तत्तवानि सन्ति। भिन्नानाम् तत्त्वानाम् भिन्नानि परमाणुक्रमाङ्कानि सन्ति। परमाणुक्रमाङ्कानि एव तत्त्वान् भिन्नानि भवन्ति।

रसायनशास्त्रम् तत्त्वम्

११८ तत्त्वानि सन् २०११ ज्येष्ठमासम् यावत्पर्यन्तम् मानवाः अबोधन्।

केवलम् ९२ तत्त्वानि पृथ्वीलोके विरले अस्ति।

रसायनशास्त्रम् तत्त्वम्

तत्त्वं शुद्धः रासायनिकपदार्थः अस्ति। एतत् समाणाम् परमाणूणाम् रचयति। स्वर्णः, लोहः, ताम्रम्, कौकिलीयम्, अम्लकरः च सामान्यानि प्रधानानि च तत्तवानि सन्ति। भिन्नानाम् तत्त्वानाम् भिन्नानि परमाणुक्रमाङ्कानि सन्ति। परमाणुक्रमाङ्कानि एव तत्त्वान् भिन्नानि भवन्ति।

यदा ब्रह्माण्डम् अरचयत्, ऊर्जा अपि अरचयत्। ऊर्जायाः तत्त्वस्य निबिडं रूपम् एव अस्ति। यदा ऊर्जा निबिडः अभवत्, तदा तत्त्वं अरचयत्। प्ररंभे केवलम् हाईड्रोजम् एव अरचयत्। परन्तु परमाणुप्रतिक्रियाभ्यः नव तत्त्वानि अरचयत्। एषा परमाणुप्रतिक्रियाभ्यः विशालतारायाम् भवति। यदा विशालतारा अस्फुटत् तदा नव पदार्थाः ब्रह्माण्डे प्रसारयति।

यादा विशालतारायाम् जलजनम् इन्धनः समाप्नोति, तदा एषा हीलियमस्य प्रयोगः करन्ति। शनैः शनैः तारायाः इन्धनः भारयुक्तः भवति। यदा लोहाः रचयन्ति, तदा एषा स्फुटति। अतः ब्रह्माण्डे भारयुक्तानि तत्त्वानि न्यूनानि सन्ति। एतत् विस्फोटम् अङ्गलभाषे सुपरनोवा वदति।

रसायनशास्त्रम् तत्त्वम् 

Tags:

परमाणुक्रमाङ्कम्

🔥 Trending searches on Wiki संस्कृतम्:

कदलीफलम्हर्षचरितम्नेताजी सुभाषचन्द्र बोसराष्ट्रियस्वयंसेवकसङ्घःधर्मक्षेत्रे कुरुक्षेत्रे...हल्द्वानीश्रीहर्षःजन्तुःऐश्वर्या रैबोरानजार्जिया (देशः)जूनउत्तराभाद्राआङ्ग्लभाषास्वामी विवेकानन्दःसंस्कृतभारती९४२अन्ताराष्ट्रीयमहिलादिनम्१२ अक्तूबरमुन्नार्फ्लोरेंसवार्त्तापत्रम्अभिनवगुप्तः१ फरवरीअधर्मं धर्ममिति या...दक्षिण अमेरिकाकार्बननैषधीयचरितम्शिखरिणीछन्दःयवनदेशःरुद्राष्टकम्प्रूप्यकम्१८६५प्रतिमानाटकम्जनवरी १३जून ८गजःकाव्यविभागाःउपनिषद्अमिताभ बच्चनशिवराज सिंह चौहानक्रिकेट्-क्रीडामन्दाक्रान्ताछन्दः१०५८लोकसभाविदुरःनलःमानसिकस्वास्थ्यम्मालविकाग्निमित्रम्अव्यक्तोऽयमचिन्त्योऽयम्...पुर्तगालीभाषा११८५२६ जुलाईदक्षिणभारतहिन्दीप्रचारसभाअन्तर्जालम्यदा यदा हि धर्मस्य...अक्तूबर १२जेम्स ७ (स्काटलैंड)१०७१जम्बुद्वीपःअन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमालाभारतीयकालमानःफरवरी १२जडभरतःविकिःरक्तम्सुन्दरसीभगवद्गीताअण्टार्क्टिकाअधिभूतं क्षरो भावः...नन्दवंशःकिरातार्जुनीयम्रोम-नगरम्🡆 More