जातकमाला: Jatakamala

जातकमालाशब्देन बोधिसत्त्वानां पूर्वजन्मकथासंग्रहो बुध्यते । भगवता बोधिसत्त्वानां पूर्वजन्मस्मतत्वेन तत्कथा अत्र वर्णिताः । पालीग्रन्था अस्या जाकमालाया आधारभूताः । शैली चात्राश्वघोषकाव्यानुकारिणी । अत्र प्राचीनेतिहासो नास्ति । बौध्दमतस्य सर्वविधाः सिध्दान्ता अत्रोपनिबध्दाः । गद्यानि पद्यानि चात्र चमत्कारीणि । दानधर्ममहत्त्ववर्णनप्रसङ्गे शिबिराजकुले अवतीर्णस्य बोधिसत्त्वस्य एका कथा प्रसूयते । कश्चिदन्धो ब्राह्मणः तमेकमक्षि याचितवान् स च तस्मै एकस्याक्ष्णः स्थानेऽक्षिद्वयं दातुं प्रवृत्तः । अक्षिस्थाने वस्त्वन्तरप्रदानाय प्रार्थयतो मन्त्रिणो बोधिसत्त्वः प्राह –

    यदेव याच्येत् तदेव दद्यान्नानीप्सिसं प्रीणयतीह दत्तम् ।
    किमुह्यमानस्य जलेन तोयैर्दास्याम्यतः प्रार्थितमर्थमस्मै ॥

पुनरपि सचिवैरनुरुध्यमानो बोधिसत्त्वः प्राहः –

    नायं यत्नः सार्वभौमत्वमाप्तुं नव स्वर्ग नापवर्गं न कीर्त्तिम् ।
    त्रातुं लोकानित्ययं त्वादरो मे याञ्चाक्लेशो मा च भूदस्य मोघः ॥

तदीया जातकमाला क्वचित् क्वचिदतीव कर्णरसायनं पद्यमुपस्थापयति – ततश्चकम्पे सधराधरा धरा विलङ्घ्य वेलां प्रससार सागरः । जातकमालाया बौध्दसम्प्रदायग्रंथतया पालीग्रंथाधारतया च यदि क्वचित् पालीशब्दाः प्राप्यन्ते तर्हि न विस्मयस्य स्थानमिदम् । १०००तमे ख्रीष्टाब्दे जातकमालायाश्चीनभाषानुवादो जातः । ख्रीष्टसप्तमशतके भारतभुवमागतस्य चीनयात्रिण इत्सिङ्गस्य जातकमाला ज्ञाने आसीत् । अतः सप्तमशतकात्पूर्वं पञ्चमं शतकं षष्ठं वाऽस्या रचनायाः कालः प्रत्येतव्यो भवति ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

संस्कृतभाषामहत्त्वम्क्रीडामिका अल्टोलाउत्तररामचरितम्सर्वपल्ली राधाकृष्णन्१०२७जावा१६वलसाडमण्डलम्१४४८अग्रिजेन्तोभारविः१६४४नागेशभट्टःप्राथमिकनेपालीभाषायाः कथाचन्द्रलेखासञ्जयःसाङ्ख्यदर्शनम्बाणभट्टःइण्डोनेशियामनः४४४भगवद्गीताधारणाअष्टाङ्गयोगः१६९२अगस्त २४रसःसोमनाथःक्रिकेट्-शब्दावली१९०१काव्यवृत्तयःपुनर्जन्मविजयनगरसाम्राज्यम्२०१५गद्यकाव्यम्द्उदयनाचार्यःबुधवासरःकलिङ्गद्वीपःलातिनीभाषाभूगोलीयनिर्देशाङ्कप्रणालीसङ्गीतम्विष्णुःभ्स्लम्डाग् मिलियनेर्भारतीयदर्शनशास्त्रम्वाल्मीकिः११४५इलेनॉइस्८२५मिनेसोटापुराणम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यानार्थ डेकोटाढाकाव्याकरणम्सितम्बर ६दिसम्बर ३१मीमांसादर्शनम्द्वारकाद्वीपःविज्ञानम्गौतमबुद्धः🡆 More