इराक्

ईराक ईरानस्य पश्चिमभागे स्थित: ।

  • राजधानी: बगदाद
  • भाषा: अरबी
इराक्
इराक्

नाम

अस्य नाम्नाम् अनेकानि प्रस्तावितानि उत्पत्तिः सन्ति । एकं सूत्रं उरुक-नगरे लिखितम् अस्ति, अतः अस्य उत्पत्तिः उरुक-नगरे अभवत् । अस्य नामस्य अन्यः सम्भाव्य व्युत्पत्तिः मध्यपार्सियायाः एरक् शब्दात् अस्ति, यस्य अर्थः "निम्नभूमिः" अस्ति । अरबीभाषायाः लोकानाम् अस्य नाम्नाः अर्थः "अतीव मूलं, सु-जलयुक्तः, उर्वरः" इति वर्तते ।

बाह्‍य

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

पेलेश्आर्यभटःअश्वघोषःआस्ट्रेलियाभारतीयदर्शनशास्त्रम्पिकःचीनदेशःज्यायसी चेत्कर्मणस्ते...लवणम्सामवेदःभारतीयप्रौद्यौगिकसंस्थानम्वेदान्तःहठयोगःक्रीडाइष्टान्भोगान् हि वो देवा...हिन्दूधर्मःक्लव्डी ईदर्लीजिह्वा५ दिसम्बरशिशुपालवधम्सेलेनियमयस्त्विन्द्रियाणि मनसा...जार्ज ३पारस्करगृह्यसूत्रम्डि देवराज अरसुरागद्वेषवियुक्तैस्तु...भारतस्य इतिहासःलकाराःउदयनाचार्यःमृच्छकटिकम्अभिज्ञानशाकुन्तलम्आश्लेषासार्वभौमशुक्लरास्यासावित्रीबाई फुलेभारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बे१००६अभिषेकनाटकम्राधाकिरातार्जुनीयम्देशबन्धश्चित्तस्य धारणायास्कःमालविकाग्निमित्रम्मार्टिन राइलहनुमज्जयन्तीरजतम्चीनीभाषाटोपेकाकराचीअथ केन प्रयुक्तोऽयं...स्वामी विवेकानन्दःह्रीदेवनागरीयदा यदा हि धर्मस्य...उपनिषद्२०११विश्वकोशःशब्दःअप्रैल १७शनिःद्वितीयविश्वयुद्धम्११४५सिलवासागद्यकाव्यम्वेणीसंहारम्पुरुषोत्तमयोगः🡆 More