इटहरी

इटहरी (आङ्ग्ल Itahari) नेपालस्य पूर्वाञ्चलीय प्रदेशएकावस्थितः तीब्रविस्तारित उपमहानगर एवं सुनसरी मण्डलस्य प्रधानवाणिज्य केन्द्रं। बुढीगंगा नद्याः पश्चिमतिरे स्थित नगरे 33,794 गृहे 140,517 जनाः निवसन्ति। ते मध्ये 66,566 जनाः मर्दाना एवं 73,951 जनाः जनाना।


टिप्पणी

Tags:

w:en:Itahariनेपालदेशःसुनसरीमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

फरवरी १५महावीरचरितम्२६ दिसम्बरनलचम्पूःपारदःगुजरातराज्यम्भीमःध्यानयोगःनार्वेयुधिष्ठिरः१२७१दार्जिलिङ्ग् चायम्१८१५भगवद्गीता११९२१८४सङ्गीतम्क्रियापदरूपाणिमेघालयःश्कैटरीना कैफ५२५दश अवताराःक्षीरपथ-आकाशगङ्गाआयुःसत्त्वबलारोग्य...१५९१संस्कृतम्संस्कृतविकिपीडियाअभिनन्दनः वर्धमानः७४६संयुक्ताधिराज्यम्ध्वन्यालोकःपञ्चतन्त्रम्करुणरसः१४१९४०२योगस्थः कुरु कर्माणि...कुरआन्मन्दारःप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)वन्दे मातरम्विकिस्रोतःपेरम्बलूर् मण्डलम्ओरिस्साउपजातिच्छन्दः२६ फरवरीएस् एम् कृष्णा2.12 क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः७७भक्तियोगःभासः९६२सरस्वतीकण्ठाभरणम् (ग्रन्थः)केरलराज्यात्१३९९श्येनःउज्जैनमण्डलम्१७२४१७ फरवरीअयातुल कुरसीएलुमिनियमSpokensanskrit.deपरित्राणाय साधूनां...तिरुवनन्तपुरम्कबड्डिक्रीडाउस्मानाबाद८१७अव्ययम्वाल्मीकिः🡆 More