आम्लीयवर्षणम्

अम्लीयवर्षा नाम वायुमण्डले यदा च विषानिलाः अधिकप्रमाणेन भवन्ति तस्मिन्नेव समये यदि वृष्टिः सम्भवति तदा वर्षया सह विषानिलाः अपि मिलित्वा भूमिं प्रविशन्ति तस्यैव अम्लीयवर्षणम् इत्युच्यते । एतदेकं प्रदूषणं विद्यते । अस्याः प्रभावः दूरगामी भवति । उद्योगतः निस्सृतानां इङ्गालाम्लानां, सल्फरडायाक्सैड्- नैट्रिक्-आक्सैड्-वायुमण्डलीयजलम् इत्यादीनां मेलनेन आम्लीयवर्षा भवति । अपि च यदा वर्षा भवति तर्हि वर्षाजलेन सह इदमाम्लं पृथिवीम् आगच्छति । अनेन सस्योत्पादनम् अवरुद्धं भवति । भवनानां हानिः अपि एतेन भवति ।

आम्लीयवर्षणम्
अम्लीयवर्षणस्य आवर्तनचक्रम्

बाह्यसम्पर्कतन्तुः

Tags:

वायुमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

यदा यदा हि धर्मस्य...वीर बन्दा वैरागीद्विचक्रिकादुष्यन्तःबौद्धधर्मःजर्मनभाषासावित्रीबाई फुलेमृच्छकटिकम्पलाण्डुः७१९२४२५ अप्रैलमलेशिया११५०पतञ्जलिस्य योगकर्मनियमाःनिरुक्तम्वार्तकीश्वेतःउर्वारुकम्बुद्धप्रस्थचिलियूरोपखण्डः१८३७अलङ्कारशास्त्रम्ब्रह्मायोगःकोटिचन्नयौ१६१५काशिकापेलेसमय रैनालन्डन्भर्तृहरिःभारतम्स्वप्नवासवदत्तम्स्वास्थ्यम्३४रत्नावलीभारतीयदर्शनशास्त्रम्बुल्गारियाब्राह्मणम्हनोईसोडियमवयनाट् लोकसभा मण्डलम्वैश्विकस्थितिसूचकपद्धतिःयाज्ञवल्‍क्‍यस्मृतिःजैनदर्शनम्विकिपीडियासाङ्ख्यदर्शनम्इतालवीभाषानेपोलियन बोनापार्टसागरः१७३९यवद्वीपकोस्टा रीकाभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःइण्डोनेशिया4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःदेवनागरीखण्डशर्करानवम्बर ११वेदान्तःचम्पादेशःविकिस्रोतःवि के गोकाक१८९२जनकःकौशिकी नदीराजशेखरःमानवविज्ञानम्बिजनौरऐसाक् न्यूटन्डयोस्कोरिडीस्🡆 More