अन्ताराष्ट्रीय-खगोलीय-सङ्घः

अन्ताराष्ट्रियखगोलीयसङ्घः (अ॰ख॰स॰) कश्चन व्यवसायिकखगोलशास्त्रज्ञानां सङ्घटनम्। अस्य केन्द्रीयकार्यालयः फ़्रांसदेशस्य पैरिसनगरे अवस्थितः। सङ्घः खगोलशास्त्रस्य क्षेत्रे अनुसन्धानार्थम् अध्ययनार्थम् अन्ताराष्ट्रियस्तरे प्रोत्साहननाय निर्मितोस्ति। यदा ब्रह्माण्डे नूतनं वस्तु दृष्टिगोचरतां प्राप्नोति तदा अ॰ख॰स॰ इत्येतत् सङ्घटनम् एव तस्य नामाकरणं करोति यद् अग्रे अन्ताराष्ट्रियस्तरे मान्यतां प्राप्नोति।

अन्ताराष्ट्रीय खगोलीय सङ्घः
अन्ताराष्ट्रीय-खगोलीय-सङ्घः
संस्थापनम् 1919
मुख्यकार्यालयाः पारिस्, फ्रान्स्
सदस्यता 10,871 individual members
73 national members
President राबर्ट् विलियम्स्
General Secretary Ian F. Corbett
जालस्थानम् www.iau.org

अन्ताराष्ट्रियखगोलीयसङ्घाय अंग्रेज़ी इति भाषया "इंटरनैशनल ऐस्ट्रोनॉमिकल यूनियन्" (International Astronomical Union या IAU) तथा फ़्रांसिसी इति भाषया "युनियन् आस्त्रोनोमीक ऐंतेरनास्योनाल" (Union astronomique internationale) इति कथ्यते।

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

इमं विवस्वते योगं...जे साई दीपककलिङ्गयुद्धम्स्विट्झर्ल्याण्ड्मैथुनम्मध्यमव्यायोगःकोमोकराचीरुद्राष्टकम्४ फरवरीबुधवासरःचतुर्थी विभक्तिःराष्ट्रियबालदिनम् (भारतम्)अक्षय कुमारसर्वपल्ली राधाकृष्णन्ब्रह्मगुप्तः१८०९सुखदुःखे समे कृत्वा...कालिदासलोकसभाअधर्मं धर्ममिति या...योगदर्शनस्य इतिहासःदिसम्बर ४मानवसञ्चारतन्त्रम्भौतिकशास्त्रम्जिनीवामलयाळम्ममता बनर्जी९८स्याम्सङ्ग्क्रामायणम्स्वदेशीचित्काव्यदोषाः१८७३ब्महीधरःमन्दाक्रान्ताछन्दःआदिशङ्कराचार्यः१९०८क्रिकेट्-क्रीडाविश्वामित्रःभगवद्गीताहर्षवर्धनःइन्दिरा गान्धीवक्रोक्तिसम्प्रदायःसेम पित्रोडादिसम्बर ३०माघमासःलेखाबाणभट्टःशेख् हसीनामन्थरासुबन्धुःपण्डिततारानाथःहरीतकीविशिष्टाद्वैतवेदान्तःफलानिराष्ट्रियस्वयंसेवकसङ्घःहिन्द-यूरोपीयभाषाःस्वातन्त्र्यदिनोत्सवः (भारतम्)अलकनन्दानदीनीतिशतकम्अनुसन्धानस्य प्रकाराःगढवळिभाषामालविकाग्निमित्रम्🡆 More