पब्बतो

पब्बतो तु एको भू-आकारो यो तु परिवेट्ठक धरातलम्हा उत्तुंगो होति, सामाञ्ञतो तस्स सिखरो'पि होति। पठवियं उत्तुंगतमो पब्बतो एवरेस्ट ति अत्थि, यो तु एसिया-महादीपे हिमालयेसु अत्थि। सोरमंडले सब्बोच्चो पब्बतो ओलिम्पस मोन्स् ति मंगलग्गहे अत्थि। भूतले पब्बता ठलमंडलस्स पट्टिकानं गतिया तथा च परस्परं कियाय उब्भूता होन्ति।

पब्बतो
पब्बतो

पब्बतो This article is a stub. You can help Wikipedia by expanding it.

Tags:

🔥 Trending searches on Wiki पाऴि:

१३९७२३०आयुर्वेद१८३३७५६२०२५१००३स्लोवाकियालोकेनाथश्रुत१२९४१९७२बेल्जियमदुन्गिवेंफोक्सोशास्त्र२०५बेनिनसंयुक्त राज्य अमेरिकाटुवालु१४२२ए सी भक्तिवेदान्त स्वमी प्रभुपदनेपाल१४७५१५६३५९७दूरदर्शन यन्त्र१९७४वनंमलयेशियादेशाईतिहास (हिन्दू धम्म)८३११८मारिशस१९४११०८४२०११कृष्णरामायणदेय्यरट्ठ१८७४११७३१५६४आयोवा१८२०१७६६वेदान्तचिन्तनशास्त्रजिंक४३४८१८पोलोनियम१९२०मिसिगन१२८८हिन्दू पूनरुत्थानअजर्बैजानभजनआत्मा (हिन्दू धर्म)मेसेडोनियावनाळी१९६🡆 More