२ अप्रैल: दिनाङ्क

}

२ अप्रैल-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्वानवतितमं (९२) दिनम् । लिप्-वर्षानुगुणम् त्रयोनवतितमं (९३) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय २७३ दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

२ अप्रैल इतिहासः२ अप्रैल मुख्यघटनाः२ अप्रैल जन्म२ अप्रैल मृत्युः२ अप्रैल पर्व, उत्सवाः च२ अप्रैल बाह्यानुबन्धाः२ अप्रैल

🔥 Trending searches on Wiki संस्कृतम्:

१७ दिसम्बरमुन्नार्उत्तररामचरितफरवरी १६विश्वनाथः (आलङ्कारिकः)माधवीजून २११२ अक्तूबरहिन्द-यूरोपीयभाषाःडॉनल्ड ट्रम्पनरेन्द्र मोदीगोकुरासस्यम्भगीरथः१२२०जेम्स ७ (स्काटलैंड)कदलीफलम्सावित्रीबाई फुलेछान्दोग्योपनिषत्हठयोगःअष्टाङ्गयोगः१०५८नीतिशतकम्२४८संस्कृतवर्णमालास्कन्दस्वामीअश्वघोषःहर्षवर्धनः१८ सितम्बरहनुमान् चालीसाअन्ताराष्ट्रीययोगदिवसःस्रजतम्गुवाहाटीजार्ज ३नवम्बर १९अफझलपुरविधानसभाक्षेत्रम्ट्रेन्टन्अक्षरम्समासःद्युतिशक्तिःनवग्रहाःइमं विवस्वते योगं...गुरु नानक देवछन्दःयास्कःकार्बनकराचीकुमारसम्भवम्फरवरी १२श्रीहर्षःसितम्बर १३पृथ्वीवालीबाल्-क्रीडाप्रकरणग्रन्थाः (द्वैतदर्शनम्)नन्दवंशःकूडलसङ्गमःसर्पः१९०८विन्ध्यपर्वतश्रेणीक्रिकेट्-क्रीडाअद्वैतसिद्धिःकोषि अगस्टीन् लूयीदिसम्बर ३०भारतीयदार्शनिकाः११५५सुन्दरसीईश्वरः१७६४भाषाविज्ञानम्शशि तरूर्वैश्विकस्थितिसूचकपद्धतिःशर्करा🡆 More