सामान्यचिकित्सकः

स्वास्थ्य विज्ञान – चिकित्साशास्त्र
मूर्छाशास्त्र(Anesthesiology) | चर्मशास्त्र | आकस्मिक चिकित्सा | साधारण चिकित्सक | आन्तरिक चिकित्सा | स्नायुशास्त्र | प्रसवशास्त्रमहिलारोग शास्त्र | कार्यव्याधि चिकित्सा(Occupational Medicine) | रोगशास्त्र | बालरोगशास्त्र | भौतिक चिकित्सा र पूनर्स्थापना | मानसिक चिकित्सा | सामाजिक स्वास्थ्य | चिकित्सा विकिरणशास्त्र | शल्यचिकित्सा
आन्तरिक चिकित्सा क्षेत्रा
हृदयशास्त्र | ग्रन्थिशास्त्र | ग्यास्त्रोएन्टेरोलोजी | रक्तशास्त्र | कम्युनिकेबल रोग चिकित्सा | ईन्टेन्सिभ केयर चिकित्सा | मृगौलाशास्त्र | ओन्कोलोजी | फोक्सोशास्त्र | रिउम्याटोलोजी
शल्यचिकित्सा क्षेत्रा
हृदयछाती शल्यचिकित्सा | चार्मिक शल्यचिकित्सा | साधारण शल्यचिकित्सा | महिला शल्यचिकित्सा | स्नायुशल्यचिकित्सा | नेत्रशल्यचिकित्सा | मुख तथा अनुहार शल्यचिकित्सा | अंग प्रत्यारोपण | हाडजोर्नी शल्यचिकित्सा | ओटोल्यारिंजियोलोजी (ENT) | बाल्यशल्यचिकित्सा | प्लास्टिक शल्यचिकित्सा | क्यान्सर शल्यचिकित्सा | चोट शल्यचिकित्सा | युरोलोजी | धमनी शल्यचिकित्सा

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

भारतीयवायुसेनामाहेश्वरसूत्राणिकर्कटरोगःकुष्ठरोगःआङ्ग्लभाषासमारियमजुलियस कैसरयोगी आदित्यनाथःचार्ल्स् डार्विन्कलियुगम्भारतीयप्रशासनिकसेवा (I.A.S)नवरत्नानि२६६होलीपर्वगुरुमुखीलिपिःनाट्यशास्त्रम् (ग्रन्थः)३१ दिसम्बरकन्याःपिकःभूटानविविधसंस्थानां ध्येयवाक्यानि८०निर्वचनप्रक्रियाकुमारसम्भवम्कर्पूरमञ्जरीविद्युदणुःदमण दीव चबोत्सवानाप्राचीनवास्तुविद्यासिङ्गापुरम्अक्सिजनरामःविद्युत्१८४१कारकचतुर्थी८ अगस्तपी टी उषाब्रह्मगुप्तःतैत्तिरीयोपनिषत्संस्कृतउदित नारायणसऊदी अरबअश्वघोषःमहाराष्ट्रराज्यम्ईथ्योपियाअश्वमेधपर्वकाव्यदोषाःशिवःद्वापरयुगम्केडमियम्हैयान् चक्रवातःशल्यचिकित्सापुरुषसूक्तम्चीनदेशःसुवर्णम्आत्म१४६८यदा तदारेडियोअयःताम्रम्स्प्रिंग्फील्ड्२२ जनवरी९२७यवाग्रजःकीटःमाण्डव्यःकर्तृकारकम्लिस्बनरसुवामण्डलम्🡆 More