सामाजिकस्वास्थ्यम्: संस्कृत

स्वास्थ्य विज्ञान – चिकित्साशास्त्र
मूर्छाशास्त्र(Anesthesiology) | चर्मशास्त्र | आकस्मिक चिकित्सा | साधारण चिकित्सक | आन्तरिक चिकित्सा | स्नायुशास्त्र | प्रसवशास्त्रमहिलारोग शास्त्र | कार्यव्याधि चिकित्सा(Occupational Medicine) | रोगशास्त्र | बालरोगशास्त्र | भौतिक चिकित्सा र पूनर्स्थापना | मानसिक चिकित्सा | सामाजिक स्वास्थ्य | चिकित्सा विकिरणशास्त्र | शल्यचिकित्सा
आन्तरिक चिकित्सा क्षेत्रा
हृदयशास्त्र | ग्रन्थिशास्त्र | ग्यास्त्रोएन्टेरोलोजी | रक्तशास्त्र | कम्युनिकेबल रोग चिकित्सा | ईन्टेन्सिभ केयर चिकित्सा | मृगौलाशास्त्र | ओन्कोलोजी | फोक्सोशास्त्र | रिउम्याटोलोजी
शल्यचिकित्सा क्षेत्रा
हृदयछाती शल्यचिकित्सा | चार्मिक शल्यचिकित्सा | साधारण शल्यचिकित्सा | महिला शल्यचिकित्सा | स्नायुशल्यचिकित्सा | नेत्रशल्यचिकित्सा | मुख तथा अनुहार शल्यचिकित्सा | अंग प्रत्यारोपण | हाडजोर्नी शल्यचिकित्सा | ओटोल्यारिंजियोलोजी (ENT) | बाल्यशल्यचिकित्सा | प्लास्टिक शल्यचिकित्सा | क्यान्सर शल्यचिकित्सा | चोट शल्यचिकित्सा | युरोलोजी | धमनी शल्यचिकित्सा

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

अकिमेनिड्-साम्राज्यम्एडवर्ड ७भारतीयजनतापक्षःकेनडासेनापतिःकोरियालिभाषा१९७केसरम्सीसम्यज्ञःशनिःकोट ऐवरी (ऐवरी कोस्ट)युद्धम्मरुस्थलीयभूमिःसिन्धुसंस्कृतिःशाब्दबोधःनैघण्टुककाण्डम्अन्ताराष्ट्रीयमहिलादिनम्कालिदासस्य उपमाप्रसक्तिःनैषधीयचरितम्नागेशभट्टःविष्णु प्रभाकरकथासाहित्यम्ब्रह्मवैवर्तपुराणम्भारतीयभूसेनारवीन्द्रनाथ ठाकुरआवर्तनम् (Frequency)कर्पूरमञ्जरीततः स विस्मयां - 11.14काफीपेयम्वार्सालायबीरियास्प्रिंग्फील्ड्उदित नारायणइन्द्रियनिग्रहः२२ मार्चमिशेल फूको६२मानवपेशीथ्यालियममाहेश्वरसूत्राणिकन्याःआयुर्वेदःरङ्गूनविल्ञुः८ अगस्ततेलुगुभाषातेलङ्गाणाराज्यम्९९८उशीनरःअश्वघोषःनेपालदेशः१२४५नैगमकाण्डम्युनिकोडहितोपदेशःभारतीयसंस्कृतेः मूलतत्त्वानिउपनिषद्जलविलियम वर्ड्सवर्थस्वराः (सङ्गीतम्)मेनउपवेदःसंस्कृतम्योगस्थः कुरु कर्माणि...लेतुवापुराणलक्षणम्कर्तृकारकम्नमीबिया३१ मार्चमार्शलद्वीपः🡆 More