सामान्यशल्यचिकित्सा

शल्यचिकित्सा क्षेत्र अस्ति।


स्वास्थ्य विज्ञान – चिकित्साशास्त्र
मूर्छाशास्त्र(Anesthesiology) | चर्मशास्त्र | आकस्मिक चिकित्सा | साधारण चिकित्सक | आन्तरिक चिकित्सा | स्नायुशास्त्र | प्रसवशास्त्रमहिलारोग शास्त्र | कार्यव्याधि चिकित्सा(Occupational Medicine) | रोगशास्त्र | बालरोगशास्त्र | भौतिक चिकित्सा र पूनर्स्थापना | मानसिक चिकित्सा | सामाजिक स्वास्थ्य | चिकित्सा विकिरणशास्त्र | शल्यचिकित्सा
आन्तरिक चिकित्सा क्षेत्रा
हृदयशास्त्र | ग्रन्थिशास्त्र | ग्यास्त्रोएन्टेरोलोजी | रक्तशास्त्र | कम्युनिकेबल रोग चिकित्सा | ईन्टेन्सिभ केयर चिकित्सा | मृगौलाशास्त्र | ओन्कोलोजी | फोक्सोशास्त्र | रिउम्याटोलोजी
शल्यचिकित्सा क्षेत्रा
हृदयछाती शल्यचिकित्सा | चार्मिक शल्यचिकित्सा | साधारण शल्यचिकित्सा | महिला शल्यचिकित्सा | स्नायुशल्यचिकित्सा | नेत्रशल्यचिकित्सा | मुख तथा अनुहार शल्यचिकित्सा | अंग प्रत्यारोपण | हाडजोर्नी शल्यचिकित्सा | ओटोल्यारिंजियोलोजी (ENT) | बाल्यशल्यचिकित्सा | प्लास्टिक शल्यचिकित्सा | क्यान्सर शल्यचिकित्सा | चोट शल्यचिकित्सा | युरोलोजी | धमनी शल्यचिकित्सा

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

कतार९९८पोलोनियमथाईलेण्ड्भर्तृहरिःगाण्डीवं स्रंसते हस्तात्...एडवर्ड ७जहाङ्गीर१४६८वास्तुशास्त्रम्ब्रह्म२२ जनवरीविल्ञुःतत्त्वम् (दर्शनशास्त्रे)बेलीजसंख्याःशार्दूलविक्रीडितच्छन्दःलिक्टनस्टैनव्याकरणशास्त्रस्य इतिहासःलाओसपञ्चाङ्गम्भगवदज्जुकीयम्संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्पञ्चतन्त्रम्यदक्षरं वेदविदो वदन्ति...रेडियोआत्मशिवःऐडहोधर्मक्षेत्रे कुरुक्षेत्रे...८८७कौरवी उपभाषाअक्सिजनमाल्टाजम्बुद्वीपःअद्वैतवेदान्तःएल्फ़्रेड हिचकॉकसंस्कृतम्गौतमबुद्धःभरतः (नाट्यशास्त्रप्रणेता)चम्पादेशःक्यूबाविष्णुःबुद्धचरितम्इराक्गुरुग्रहःपश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्केरळराज्यम्रामः२६ मईरघुवंशम्वेदान्तःहिन्दूधर्मःमन्दारिनभाषाशृङ्गाररसःरजनीकान्तःदीपकालङ्कारः२८ जनवरीवटवृक्षःमहीधरःसनकादयःवराङ्गम्भारतेश्वरः पृथ्वीराजः५ दिसम्बरताम्रम्ब्रह्मवैवर्तपुराणम्🡆 More