नल्गोण्डामण्डलम्

नल्गोण्डामण्डलम् (Nalgonda district) दक्षिणभरतदेशस्य आन्ध्रप्रदेशराज्ये स्थितमेकमण्डलं अस्ति। अस्य मण्डलस्य केन्द्रं नल्गोण्डा नगरम्।

Nalgonda, Andhra Pradesh
'Nilagiri'
—  city  —
नल्गोण्डामण्डलम्
View of Nalgonda, Andhra Pradesh, India
नल्गोण्डामण्डलम्
नल्गोण्डामण्डलम्
Nalgonda, Andhra Pradesh
Location of Nalgonda, Andhra Pradesh
in तेलङ्गाणाराज्यम्
निर्देशाङ्काः

१७°०३′उत्तरदिक् ७९°१६′पूर्वदिक् / 17.05°उत्तरदिक् 79.27°पूर्वदिक् / १७.०५; ७९.२७

देशः भारतम्
भूप्रदेशः तेलङ्गाणः
राज्यम् तेलङ्गाणाराज्यम्
मण्डलम् नल्गोण्डामण्डलम्
MLA कोमतिरेड्डि वेङ्कटरेड्डि
MP गुतसिकन्दर् रेड्डि
सांसदक्षेत्रम् नल्गोण्डालोकसभा
जनसङ्ख्या १३५,१६३ (2011)
व्यावहारिकभाषा(ः) तेलुगु, उर्दू
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्


421 मीटर (1,381 फ़ुट)

इतिहासः

बहुभिः राजवंशीयैः पालितमिदं नीलगिरिः इति व्यवहृतं मण्डलं नल्गोण्डा । काकतीयराजाः, शातवाहनाः, कदम्बवंशजाः, चालक्याः , मोघल् राजाः च पालकेषु प्रमुखाः । १९०५ तमवर्षपर्यन्तं वरङ्गल्, मेदक् इति मण्डलयोः मध्ये सम्मिलितम् आसीत् । निजांविरोधिकरणोद्यमे सप्रश्रयं भागः स्वीकृतः अस्य मण्डलस्य सामाजिकैः । भौगोलिकम् अस्य मण्डलस्य प्राग्दिशि खम्मं, कृष्णा च मण्डले, पश्चिमायां रङ्गारेड्डि, भाग्यनगरमण्डले, दक्षिणे महबूब् नगरमण्डलं च सीमायां वर्तन्ते । राज्यवैशाल्ये ५.१७% भूम्याम् इदं मण्डलं विस्तृतम् । अरण्यं ५.८३% वर्तते । ७५% कृषिभूमिः अस्ति । नागार्जुनसागर् वामकुल्याभ्यः सस्यभूमये जलं प्रेष्यते ।

कृषिः वाणिज्यं च

कार्पासः, मरीचिकाः, कलायः, इत्यादीनां विरलतया सेद्यं क्रियते । मण्डलं पारिश्रामिकक्षेत्रे प्रकृतं न प्रवर्तते । सिमेण्ट् कर्मागाराणि, दोण्डपाडु, वाडपल्ली, केहपल्लीप्रान्तेषु वर्तन्ते । पोयम्पल्ली हस्तकलाशाटिकाः प्रसिध्दाः ।

वीक्षणीयस्थलानि

यादगिरि लक्ष्मीनरसिंहस्वामी देवालयः, भुवनगिरिदुर्गम्, मिट्टपल्लि नृसिंहस्वामी देवालयः, नागार्जुनसागरवारधिः, जनगामसमीपस्थाः बौध्दस्तूपाः इत्यादीनि पर्याटकस्थलानि विराजन्तेऽस्मिन् मण्डले । मण्डलमिदं पञ्चनारसिंहक्षेत्रम् इति प्रसिद्धम् ।

तालूकाः

  • यादगिरिगुट्ट
  • आलेरु
  • राजापेट्
  • तुर्कपल्लि
  • भुवनगिरिः
  • बोम्मलरामारम्
  • पोचम्पल्लि
  • बीबीनगरम्
  • रामन्नपेट्
  • वेलिगोण्ड
  • चौटुप्पल्
  • मोत्कूर्
  • आत्मकूरु
  • गुण्डाल
  • तुङ्गतुर्ति
  • तिरुमलगिरिः
  • नूतनकलु
  • अर्वपल्लि
  • सूर्यापेट
  • पेनपहाड्
  • आत्मकूरु
  • मोते
  • चेवेमुल
  • नक्रेकल्
  • केतेपल्लि
  • षालि गौरारम्
  • कट्टङ्गूरु
  • चेन्दूर्
  • मुनुगोडु
  • नारायणपुरम्
  • नल्गोण्ड
  • नार्कट्पल्लि
  • कानगल्
  • चिट्याल्
  • नाम्पल्लि
  • तिप्पर्ति
  • चिन्तपल्लि
  • गुर्रम्पोडे
  • मर्रिगूड
  • देवरकोण्ड्
  • पेद्द अरिसेर्लपल्लि
  • चन्दम्पेट्
  • गुण्ड्लपल्लि
  • निडमानूरु
  • हालिय(अनुमुल)
  • त्रिपुरारम्
  • मिर्यालगूड्
  • पेद्दपूर्
  • दामर्लचेर्ल्
  • वेमुलपल्लि
  • हुजूर्नगर्
  • नेरेडुचर्ल्
  • गर्डेपल्लि
  • मेट्टम्पल्लि
  • कोदाड्
  • मेल्लचेरुवु
  • चिलुकूरु
  • नडिगूडेम्
  • मुनगाल

बाह्यसम्पर्कतन्तुः

Tags:

नल्गोण्डामण्डलम् इतिहासःनल्गोण्डामण्डलम् कृषिः वाणिज्यं चनल्गोण्डामण्डलम् वीक्षणीयस्थलानिनल्गोण्डामण्डलम् तालूकाःनल्गोण्डामण्डलम् बाह्यसम्पर्कतन्तुःनल्गोण्डामण्डलम्नल्गोण्डा

🔥 Trending searches on Wiki संस्कृतम्:

१७२०कार्बनआगस्टस कैसरपारदःईरानअनानसफलरसःदक्षिणध्रुवीयमहासागरःपानामाकुष्ठरोगःलोथाल्चार्ल्स् डार्विन्मय्यावेश्य मनो ये मां...वायुःसंस्कृतम्समन्वितसार्वत्रिकसमयः१८ अगस्तनालन्दाविश्वविद्यालयःअश्वमेधपर्वनेपालदेशःजमैकाबुद्धःमैथुनम्१० अप्रैलईथ्योपियाजलमोक्षःमाओ त्से-तुंगतुर्कमेनिस्थानम्पाणिनिःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)नहि प्रपश्यामि ममापनुद्याद्...इम्फाल८०१लवणम्रमणमहर्षिःकेन्द्रीयविद्यालयसङ्घटनम् (KVS)दमण दीव चरूपकसाहित्यम्कीटःअण्णा हजारेअमर्त्य सेनशिरोवेदनामिखाइल् गोर्बचोफ्क्रा-दायीभाषाःलेपाक्षीगङ्गानदी८८७अरिस्टाटल्अलङ्कारग्रन्थाःअरबीभाषापीटर महान (रूस)१८७६छोटा भीमसप्ताहःविकिपीडियाहितोपदेशःमत्स्यसाम्राज्यम्१७७४योगःभीष्मपर्वलातूरश्रीसोमनाथसंस्कृतविश्वविद्यालयः२७ अगस्तएइड्स्माहेश्वरसूत्राणिवनस्पतिविज्ञानम्शर्मण्यदेशःचाडचैतन्यः महाप्रभुःसमयवलयःविष्णु प्रभाकर२५ नवम्बरनिरुक्तम्🡆 More