दाडिमफलम्

एतत् दाडिमफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् दाडिमफलम् अपि सस्यजन्यः आहारपदार्थः । इदं दाडिमफलम् आङ्ग्लभाषायां Pomegranate इति उच्यते । एतत् दाडिमफलम् अकृष्टपच्यम् अपि । दाडिमफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् दाडिमफलम् अपि बहुविधं भवति ।

दाडिमफलम्
Punica granatum
दाडिमफलम्
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Myrtales
कुलम् Lythraceae
वंशः Punica
जातिः P. granatum
द्विपदनाम
Punica granatum
L.
पर्यायपदानि
Punica malus
Linnaeus, 1758

सस्य स्वरुपम्

दाडिमः एकः लघुवृक्षः । अस्य पुष्पाणि रक्तानि पीतानि, कषायवर्णी भवन्ति अस्य फलं वल्कलावृतं भवति । फलस्य अन्तः रक्तानि श्वेतानि वा बीजानि भवन्ति । बीजस्य आकारः दन्तस्य इव भवति । बीजं रसयुक्तं भवति । बीजस्य रुचिः मधुरमिश्रितः आम्लः भवति । फलस्य गात्रं ५-१२ से.मी. भवति । फलस्य अन्तः कृषपटलैः अनेके कोष्ठाः निर्मितानि भवन्ति ।

दाडिमफलम् 
वर्धमानं दाडिमफलम्

दालिम्वस्य मूलस्थानम् इरान् । अधुना भारते सर्वत्र एनं वर्धयन्ति । भारते दालिम्बः अनेकेषां प्रभेदानां कृतिः क्रियते । कर्नाटके अस्य चिन्तामणिः मधुगिरिः जरगिनहल्लि इति नामवत्रः प्रभेधाः प्रधानतया वर्ध्यन्ते । अत्यन्तशैत्यप्रदेशे अयं प्रणपातिः चेत् अन्यत्र नित्यहरिद्वर्णः । लघुशाखासु कण्टकानि भवन्ति । सरलानि पर्णानि परस्परम् अभिमुखं योजितानि भवन्ति । पुष्पाणि प्रत्येकं, द्वित्राणि मिलितानिव भवन्ति । पर्णानि अण्डाकाराणि भवन्ति ।

दाडिमफलम् 
दाडिमशाखा, पुष्पं, फलं, बीजं चापि

उपयोगः

  1. दाहिमस्य मूलं जलेन धृष्ट्वा ललाटे लेपयन्ति चेत् श्रमेण उष्णतायाः कारणेन वा जाता शिरोवेदना शाम्यति ।
  2. दाहिमस्य मूलं, जीरकं,कुस्तुम्बरीबीजं, पाटलस्य मूलं च पूर्वदिने जले स्थापयित्वा अनन्तरदिने संशोध्य स्वीकृते जले शर्करां मिश्रीकृत्य पिबलि चेत् धर्मस्य पिटकाः न्यूनाः भवन्ति ।

पर्णम्

  1. दाडिमस्य पर्णानि पिष्ट्वा लघु (शकलाः) खण्डाः निर्मातव्याः । रात्रौ निद्रासमये जेत्रस्य उपरि संस्थाप्य वस्त्रेण बद्धव्यम् । तेन जेत्रस्य रक्तता अपगच्छति ।
  2. दहनेन स्फोटकेन वा जातस्य व्रणस्य दाहिमस्य पर्णाषे पिष्ट्वा लेपनीयम् । त् एन ज्वलनं न्य़ूनं भवति ।

चित्रवीथिका

Tags:

दाडिमफलम् सस्य स्वरुपम्दाडिमफलम् उपयोगःदाडिमफलम् पर्णम्दाडिमफलम् चित्रवीथिकादाडिमफलम्भारतम्

🔥 Trending searches on Wiki संस्कृतम्:

अव्ययम्१२३भाषाविज्ञानम्चित्रा (नक्षत्रम्)१२ नवम्बरलातिनीभाषापूर्वमीमांसाजया किशोरीविश्पला८८प्रियाङ्का चोपडामत्त (तालः)सागरःमलैमहादेश्वराद्रिःकांसाई अन्तर्राष्ट्रीय विमानस्थानकबेल्जियम्वन्दे मातरम्पादकन्दुकक्रीडामङ्गोलियाभारतम्आम्रवृक्षःवसिष्ठस्मृतिः८१४संस्कृतसाहित्येतिहासःत्रोत्स्कीजी२०आमलकःप्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्प्रदूषणम्युनिकोडअन्नप्राशनसंस्कारः८६८स्रोहिणी१५८२मद्रिद्मरीयमिपुत्रजार्ज १व्याकरणम्भूकम्पःआसनम्तबला (वाद्यम्)विद्धशालभञ्जिकामैथुनम्टोक्योअक्षौहिणीमई ३०११४३चाणक्यःवंशब्राह्मणम्नलःप्याच्यवनः२८ अप्रैलवालीबाल्-क्रीडाडचभाषाव्यामिश्रेणेव वाक्येन...तालःसोलोमन-द्वीपबास्केट्बाल्-क्रीडाइहैव तैर्जितः सर्गो...ममैवांशो जीवलोके...गुणकलिरागःरससम्प्रदायःपुनर्जन्मधर्मवंशःमृच्छकटिकम्सिलवासाजार्ज २विकिःहिडिम्बाभारतेश्वरः पृथ्वीराजःक्षमा राववायुपुराणम्१२८४🡆 More