गुणकलिरागः

गुणकलिरागः
गुणकलिरागः
आरोहणम् स रे म प ध स
अवरोहणम् स ध प म रे स
थाट्भैरव
समयःप्रातः ६ तः ८ पर्यन्तम्
पक्कड(छायास्वराः)ध प म प म- रे स, ध स

गुणकलिरागः (Gunakali Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः । भैरव थाट् गणस्य रागः भवति । अस्य रागस्य वादिस्वरः षड्जः(स) भवति। संवादिस्वरः पञ्चमः (प) भवति । वीररसप्रतिपादकः रागः भवति । अस्य रागस्य प्रशस्तकालः प्रातःकालः भवति।

  • आरोहः- स रे म प ध स
  • अवरोहः - स ध प म रे स
  • पक्कड - ध प म प म- रे स, ध स

समयः

प्रातः ६ तः ८ पर्यन्तं प्रशस्तकालः भवति।

थाट्

  • भैरव

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

काव्यमीमांसाआस्ट्रेलियाबिहार विधानसभाविल्हेल्म् कार्नार्ड् रोण्ट्जेन्१४इस्लाम्-मतम्चरकसंहिताप्साहित्यशास्त्रम्पुरुषार्थःअलवरअश्वत्थवृक्षःसेनेगलतत्त्वज्ञानम्२५ अप्रैलकर्णःचित्दृष्ट्वा तु पाण्डवानीकं...किरातार्जुनीयम्अष्टाध्यायीनासाअर्जुनविषादयोगःशुष्कफलानि१००कौशिकी नदीइन्द्रःटोनी ब्लेयरइङ्गुदवृक्षःअन्तर्जालम्प्रत्ययः१८९५१९ अगस्त१८०७भारतीयराष्ट्रियकाङ्ग्रेस्इतालवीभाषासंस्कृतम्पीठम्१५१४बास्टन्२७३मीमांसादर्शनम्जाम्बिया4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःद हिन्दू१४३५भौतिकशास्त्रम्द्वितीयविश्वयुद्धम्वाद्ययन्त्राणिछन्दःनवम्बर ११सङ्गणकम्देवगढमण्डलम्हर्षवर्धनःप्राणायामःभगत सिंहकामसूत्रम्सूरा अल-नासभारतस्य अर्थव्यवस्थापतञ्जलिस्य योगकर्मनियमाःलाला लाजपत रायऐसाक् न्यूटन्मलेशिया१७४६पी टी उषाकारगिलयुद्धम्भक्तिःवीर बन्दा वैरागी१५२५नासिकाचार्वाकदर्शनम्नीतिशतकम्भगवद्गीता🡆 More