कार्कळविधानसभाक्षेत्रम्

कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति उडुपीचिक्कमगळूरुलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति कार्कळविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या १२२। कार्कलविधानसभाक्षेत्रं मण्डलदृष्ट्या उडुपीमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या उडुपीचिक्कमगळूरुलोकसभाक्षेत्रे अन्तर्भवति । कार्कळविषये अधिकविवरणार्थं कार्कळ इति पृष्ठं पश्यन्तु ।

कार्कळविधानसभाक्षेत्रम्
भगवान् बाहुबली मूर्ति, कार्कळ

Tags:

उडुपीचिक्कमगळूरुलोकसभाक्षेत्रम्उडुपीमण्डलम्कर्णाटकम्

🔥 Trending searches on Wiki संस्कृतम्:

भारतस्य इतिहासःजातीयवद्वीपभौतिकशास्त्रम्पर्यावरणशिक्षामणिमालाऐसाक् न्यूटन्बिजनौरविलियम ३ (इंगलैंड)गद्यकाव्यम्आर्गनत्रिविक्रमभट्टःभगवद्गीताहनोईरत्नावलीमामितमण्डलम्स्मृतयःनासिकाकराचीशब्दःवैश्विकस्थितिसूचकपद्धतिःमयि सर्वाणि कर्माणि...शुक्लरास्यामोक्षःसङ्गीतम्सुमित्रानन्दन पन्तस्वप्नवासवदत्तम्नादिर-शाहःब्आस्ट्रेलियाप्वा२८ अप्रैल९९१नास्ति बुद्धिरयुक्तस्य...मोहम्मद रफी२६ सितम्बरजम्बुद्वीपः९ जूनप्राणायामःजार्ज २तत्त्वज्ञानम्०७. ज्ञानविज्ञानयोगःमिथकशास्त्रम्२१ जनवरीगाण्डीवं स्रंसते हस्तात्...बुल्गारियारूपकालङ्कारः३४२२ जनवरीलन्डन्इस्रेलपाराशरस्मृतिःबधिरता१२७४लेसोथोरामायणम्भारतम्कौशिकी नदी२०१५२४4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः१४मलेशियाकैटरीना कैफविपाशाविद्या१६ अगस्त२०११बाणभट्टःइरीट्रियाअन्तर्जालम्रघुवंशम्🡆 More