योगसूत्रम् तस्य वाचकः प्रणवः

वाच्य ईश्वरः प्रणवस्य । किमस्य सङ्केतकृतं वाच्यवाचकत्वमथ प्रदीपप्रकाशवदवत्स्थितमिति । स्थितोऽस्य वाच्यस्य वाचकेन सह सम्बन्धः । सङ्केतस्त्वीश्वरस्य स्थितमेवार्थमभिनयति । यथावस्थितः पितापुत्रयोः सम्बन्धः सङ्केतेनावद्योत्यते, अयमस्य पिता, अयमस्य पुत्र इति । सर्गान्तरेष्वपि वाच्यवाचकशक्त्यपेक्षस्तथैव सङ्केतः क्रियते । सम्प्रतिपत्तिनित्यतया नित्यः शब्दार्थसम्बन्ध इत्यागमिनः प्रतिजानते ॥२७॥

सूत्रसारः

व्यासभाष्यम्

सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine

Tags:

योगसूत्रम् तस्य वाचकः प्रणवः सूत्रसारःयोगसूत्रम् तस्य वाचकः प्रणवः व्यासभाष्यम्योगसूत्रम् तस्य वाचकः प्रणवः सम्बद्धाः लेखाःयोगसूत्रम् तस्य वाचकः प्रणवः बाह्यसम्पर्कतन्तुःयोगसूत्रम् तस्य वाचकः प्रणवः उद्धरणम्योगसूत्रम् तस्य वाचकः प्रणवः अधिकवाचनाययोगसूत्रम् तस्य वाचकः प्रणवः

🔥 Trending searches on Wiki संस्कृतम्:

८६५धर्मक्षेत्रे कुरुक्षेत्रे...३१ मार्चअर्थशास्त्रम् (शास्त्रम्)कारकचतुर्थीबिभीतकीवृक्षःअष्टाङ्गयोगःभुवनेश्वरम्भूटानवेदव्यासःकाव्यप्रकाशःभारतम्कशेरुकाःमोहम्मद रफीभक्तियोगःयूरोपखण्डः१७२०धर्मसूत्रकाराःसागरःमधु सप्रेजापानी भाषाअर्धचालकाः उत्पादनम्मायावादखण्डनम्मार्टिन् लूथर् किङ्ग् (ज्यू)एल्फ़्रेड हिचकॉकसंस्कृतविकिपीडियानेपालदेशः१० अप्रैलनवरत्नानि१४ मार्चभट्टोजिदीक्षितःबेल्जियम्जयपुरम्सार्वभौमसंस्कृतप्रचारसंस्थानम्चम्पादेशःयज्ञःभारतीयभूसेनाकन्याःकर्णवेधसंस्कारःलाओसजनवरी २२वेदाङ्गम्एलारसःभवभूतिःसऊदी अरबरघुवर दासयुद्धम्अक्सिजनधर्मशास्त्रप्रविभागःसनकादयःइन्द्रियनिग्रहःकुमारसम्भवम्कथासाहित्यम्वैटिकननोकियाततः स विस्मयां - 11.14१९०३प्राचीनभौतशास्त्रम्भगवदज्जुकीयम्२८ जनवरीनागेशभट्टःवासांसि जीर्णानि यथा विहाय...शब्दव्यापारविचारःकोर्दोबावैदिकसाहित्यम्९ दिसम्बरहिन्दुधर्मःकर्पूरमञ्जरीसेनापतिःस्त्रीशिक्षणम्३१ दिसम्बर🡆 More