२५ अप्रैल: दिनाङ्क

}

२५ अप्रैल-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकपञ्चदशं (११५) दिनम् । लिप्-वर्षानुगुणम् एकशताधिकषोडशं (११६) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय २५० दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

२५ अप्रैल इतिहासः२५ अप्रैल मुख्यघटनाः२५ अप्रैल जन्म२५ अप्रैल मृत्युः२५ अप्रैल पर्व, उत्सवाः च२५ अप्रैल बाह्यानुबन्धाः२५ अप्रैल

🔥 Trending searches on Wiki संस्कृतम्:

मईयवनदेशःभास्कराचार्यःकाव्यालङ्कारयोः क्रमिकविकासः३ अक्तूबरप्रतिमानाटकम्२१ जुलाईकिष्किन्धाकाण्डम्११३७माण्डूक्योपनिषत्नियतं कुरु कर्म त्वं...भूमिरापोऽनलो वायुः...रामपाणिवादःसिडनीपुरुषोत्तमयोगःकालिदासस्य उपमाप्रसक्तिः८१६अभिज्ञानशाकुन्तलम्बहामासउद्धरेदात्मनात्मानं...आङ्ग्लभाषारत्नावली२०१२ज्योतिषम्दक्षिण अमेरिकामिकी माउसगेन्जी इत्यस्य कथाअर्थःसाङ्ख्यदर्शनम्केशःप्राथमिकनेपालीभाषायाः कथाजग्गी वासुदेवअश्वघोषःभ्द्युतिशक्तिः१२ फरवरीधारणापर्यटनम्हिन्दूधर्मःप्२०१०विलियम शेक्सपीयरकाव्यवृत्तयःनैनं छिन्दन्ति शस्त्राणि...मास्कोनगरम्चिक्रोडःभारतस्य इतिहासःभाषाजैनधर्मःभगवद्गीतातैत्तिरीयोपनिषत्मोनाकोब्ज्योतिराव गोविन्दराव फुलेसंस्कृतविकिपीडियाज्योतिषशास्त्रम्धर्मशास्त्रम्१८२६अभिषेकनाटकम्लवणम्सहजं कर्म कौन्तेय...बाणभट्टः६ मईनागेशभट्टःभक्तिः१००🡆 More