१८६१

१८६१ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे ब्रिट्न्देशीयः रसायनविज्ञानी जोसेफ् रीड् नामकः "केटल् ड्रं मैक्रोस्कोप् कनेडेन्सर्" इत्येतत् निर्मितवान् ।

जन्मानि

जनवरी-मार्च्

एप्रिल्-जून्

    अस्मिन् वर्षे मेमसस्य ७ दिनाङ्के भारतदेशस्य कोलकतानगरे "नोबेल्"प्रशस्त्या पुरस्कृतः, शान्तिनिकेतने "विश्वभारतीविद्यापीठस्य" संस्थापकः, कविः, लेखकः, चिन्तकः च रवीन्द्रनाथ ठाकुरः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे डिसेम्बर्-मासस्य १५ दिनाङ्के प्रसिद्धः कविः, न्यायवादी, क्रान्तिकारी मदनमोहन मालवीयः भारतदेशस्य आहियापुरे जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८६१ घटनाः१८६१ अज्ञाततिथीनां घटनाः१८६१ जन्मानि१८६१ निधनानि१८६१ बाह्य-सूत्राणि१८६१ सम्बद्धाः लेखाः१८६१अधिवर्षम्ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

रसगङ्गाधरःसुन्दरसीअथ केन प्रयुक्तोऽयं...१९०७१४ नवम्बरदिसम्बर ३१हल्द्वानी२८ मार्चलाला लाजपत रायधर्मकीर्तिःश्वेतःइलेनॉइस्सिन्धुसंस्कृतिःप्राणायामःवेदान्तदेशिकः१३९३मालविकाग्निमित्रम्मार्च १४वराटिकाकाव्यम्संयुक्तराज्यानिप्राचीनवंशावलीविज्ञानम्१०९०आत्मस्वास्थ्यम्हठयोगःदिशा पटानीबराक् ओबामामङ्गलवासरः१३ मार्चशिशुपालवधम्यदा यदा हि धर्मस्य...गेन्जी इत्यस्य कथातपस्विभ्योऽधिको योगी...उत्तररामचरितम्१००१४३१दीवजावापञ्चाङ्गम्देवगिरि शिखरम्क्षमा रावलकाराःमध्यमव्यायोगःनेप्चून्-ग्रहःजिबूटीअलङ्काराःसावित्रीबाई फुलेसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्एन१६वाङ्मे मनसि प्रतिष्ठिता११३८नैनं छिन्दन्ति शस्त्राणि...धारणाद्युतिशक्तिःइस्रेलम्सहजं कर्म कौन्तेय...२१ दिसम्बरसुन्दरकाण्डम्नदीद्विचक्रिका१९०१🡆 More