हीनयानम्

हीनयानमतानुसारेण संसारः दुःखमयोऽस्ति । दुःखस्य त्रयः प्रकाराः सन्ति- दुःखदुःखता,संस्कारादुःखता एवं विपरिणादुःखता च । शारिरिकैः मानसिकैश्च कारणैः उत्पाद्यमान दुःखं दुःखतासंज्ञकमस्ति । उत्पत्तिशीलस्य विनाशशीलस्य च जगतः वस्तुभिः उत्पाद्यमानं दुःखं संस्कारदुःखता कथ्यते । यैः कारणैः सुखमपि दुःखरूपे परिणतं भवति तैः कारणैः उत्पद्यमानं दुःखं विपरिणदुःखता भवति । प्राणी विविधदुःखेभ्यः कथं मुक्तोभवेत् इति विचार्य बुद्धेन चतुर्ण्णाम् आर्यसत्यानामुपदेशः प्रदत्तः । एषामार्यसत्यानाम् आचारणमेव सांस्कारिकपदार्थानां नश्वरतायाः अनात्मतायाश्च ज्ञानं दुःखनिवृत्तेः सदुपायो वर्तते । एवम् अष्टाङ्गिकमार्गस्य अनुसरणं प्रथम उपायोऽस्ति,सांसारिकपदार्थान् प्रति ह्येताभावो द्वितीय उपायोऽस्ति,आत्मनोऽस्तित्वस्य अस्वीकृतिः तृतीय उपायोऽस्ति । एषाम् त्रयाणाम् उपायानाम् अनुपालनेन त्रिविधदुःखनाम् उन्मूलनं भवति । एतादृश्याम् अवस्थायां पुष्टजीवस्य पुनः बन्धरूपता न जायते । इयमेव अवस्था निर्वाणस्यास्ति ।

हीनयानम्गौतमबुद्धः

बौद्धधर्मः

हीनयानम्बौद्धधर्मः

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१२३१विष्णुः१०६२१०५३१३६३१२०९१७०५पनसफलम्य एनं वेत्ति हन्तारं...समयवलयःअजमेर१८३८१७६७हिन्दुमहासागरः४०२ए आर् राजराजवर्माविद्यारण्यः१६३२१३४३अलङ्कारग्रन्थाः३१७बुद्धजयन्तीजम्बूवृक्षः२३५मृच्छकटिकम्शूद्रकः२८८उत्तरमेसिडोनियाप्रीतम कोटालभरतः (नाट्यशास्त्रप्रणेता)शिश्नम्१६९३५८४१२३७१०७३१६२११२०२पर्यटनम्१७१८१५०७मोहिनीयाट्टम्८३४खुदीराम बोसदुमका१२७८१८९६केसरम्१३७६६५८३३५ज्योतिषम्१६५६९३समन्वितसार्वत्रिकसमयः३२४५८३जार्ज ३व्लादिमीर पुतिनश्जनवरी ८जडभरतःकालिदासःन्‍यू यॉर्क्संयुक्तराज्यानि२१३ईजिप्तदेशःसंस्कृतविकिपीडियाकल्पना चावलाकलिङ्गयुद्धम्बार्सेलोना२९६न्यायदर्शनम्काव्यदोषाः२८५🡆 More